पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३० ८ याज्ञवल्क्यस्मृतिः । [प्रायश्चित्ताध्यायः निषिद्धयते । संस्पर्श सूतिकायास्तु स्नानमेव विधीयते ॥' इति । यस्मिन्दिवसे कुमारजननं तदहर्न प्रदुष्येत । तन्निमित्तदानाद्यधिकारापहारकृन्न भवतीत्यर्थः । यस्मात्तस्मिन्नहनि पूर्वेषां पित्रादीनां पुत्ररूपेण जन्म उत्पत्तिस्तस्मात्तदहर्न प्रदुष्येत । तथा च वृद्धयाज्ञवल्क्ये नोक्तम्—‘कुमारजन्मदिवसे विप्रैः कार्य प्रतिग्रहः । हिरण्यभूगवाश्चाजवासःशय्यासनादिषु ॥ तत्र सर्व प्रतिग्राह्य कृताङ्गं नतु भक्षयेत् । भक्षयित्वा तु तन्मोहाद्विजश्चान्द्रायणं चरेत् ॥' इति ॥ व्यासे नापयत्र विशेष उक्त –“सूतिकावासनिलया जन्मदा नाम देवता । तासां यागनिमित्तं तु शुचिवर्जन्मनि कीर्तिता । प्रथमे दिवसे षष्ठे दशमे चैव सर्वदा । त्रिष्वेतेषु न कुर्वीत सूतकं पुत्रजन्मानि ॥' मार्कण्डेयेनाप्युक्तम्—‘रक्षणीया तथा षष्ठी निशा तत्र विशेषतः । रात्रैौ जागरणं कार्य जन्मदानां तथा बलिः ॥ पुरुषाः शस्त्रहस्ताश्च नृत्यगीतैश्च योषितः । रात्रौ जागरणं कुर्युर्दशम्यां चैव सूतके ॥' इति ॥ १९ ॥ आशौचमध्ये पुनर्जनने मरणे वा जाते ‘प्रतिनिमित्तं नैमित्तिकमावर्तते’ इति न्यायेन पुनर्दशाहाद्याशौचप्राप्तौ तदपवादमाह अन्तरा जन्ममरणे शेषाहोभिर्विशुद्धयति । वर्णापेक्षया वयोवस्थापेक्षया वा यस्य यावानाशौचकालस्तदन्तरा तत्समस्य ततो न्यूनस्य वाऽऽशैौचस्य निमित्तभूते जनने मरणे वा जाते पूर्वाशौचावशिष्टरे वाहोभिर्विशुद्धयति । न पुनः पश्चादुत्पन्नजननादिनिमित्तं पृथक्पृथगाशौचं कार्यम् । श्रदा पुनरल्पाद्वर्तमानाशौचाद्दीर्घकालमाशैौचमन्तरा पतति तदा न पूर्वशे षेण शुद्धिः । यथाऽऽहोशनाः–‘स्वल्पाशौचस्य मध्ये तु दीर्धाशौचं भवेद्यदि । न पूर्वेण विशुद्धिः स्यात्स्वकालेनैव शुद्धयति ॥' इति । यभोऽप्याह-'अर्ध वृद्धिमदाशौचं पश्चिमेन समापयेत्’ इति । अत्र चान्तरा जन्ममरणे इति यद्य प्यविशेषेणाभिहितं तथापि न सूतकान्तर्वर्तिनः शावस्य पूर्वाशौचशेषेण शुद्धिः । यथाहाङ्गिराः–‘सूतके मृतकं चेत्स्यान्मृतके त्वथ सूतकम् । तत्राधिकृत्य मृतकं शौचं कुर्यान्न सूतकम् ॥’ इति । तथा षट्त्रंशन्मतेऽपि –‘शावाशैौचे समुत्पन्ने सूतकं तु यदा भवेत् । शावेन शुद्धयते सूतिर्न सूतिः शावशोधिनी ॥ इति । तस्मान्न सूतकान्तःपातिन शेवाशौचस्य पूर्वशेषेण शुद्धिः किंतुं शाचा न्तःपातिन एव सूतकस्य । तथा सजातीयान्तःपातित्वेऽपि शावस्य छवित्पूर्व शेषेण शुद्धेरपवादः स्मृत्यन्तरे दर्शितः–“मातर्यग्रे प्रमीतायामशुद्धौ त्रियते पिता । पितुः शेषेण शुद्धिः स्यान्मातुः कुर्यात्तु पक्षिणीम् ॥' इति । अयमर्थः मातरि पूर्व मृतायां तन्निमित्ताशौचमध्ये यदि पितुरुपरमः स्यात्तदान पूर्व शेषेण शुद्धिः किंतु पितुः प्रयाणनिमित्ताशौचकालेनैव शुद्धिः कार्या । तथा पितु प्रयाणनिमित्ताशौचमध्ये मातरि स्वयतायामपि न पूर्वशेषमात्राच्छुद्धिः किंतु पूर्वाशौचं समाप्योपरि पक्षिणीं क्षिपेत् इति ॥ तथाऽऽशौचसन्निपातकालविशेष १ अहोवृद्धिमत ख. २ शावस्य ख