पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्तेयप्रकरणम् २३ ] मिताक्षरासहिता। २७९ ग्रामादिके चौरपदं प्रविशति स एव चैौरार्पणादेकं कुर्यात् । यदा त्वनेकग्राम मध्ये क्रोशमात्राद्वहिः प्रदेशे घातितो मुषितो वा चौरपदं च जनसंमर्दादिना भद्रं तदा पञ्चानां प्रामाणां समाहारः पञ्चग्रामी दशग्रामसमाहारो वा दद्यात् । विकल्पवचनं तु यथा तत्प्रत्यासत्यपहृतधनप्रत्यर्पणादिकं कुर्यादित्येवमर्थम् । यदा त्वन्यतोऽपहृतं द्रव्यं दापयितुं न शक्रोति तदा स्वकोशादेव राजा दद्यातू । “चौरह्मतमवजित्य यथास्थानं गमयेत्स्वकोशाद्वा दद्यात्’ इति गौतमस्मरणात् ॥ मुषितामुषितसन्देहे मानुषेण दिव्येन वा निर्णयः कार्य । ‘यदि तस्मिन्दाप्य माने भवेन्मोषे तु संशयः । मुषितः शपथं दाप्यो बन्धुभिर्वापि साधयेत् ।।' इति वृद्धमनुस्मरणात् ॥ २७२ ॥ अपराधविशेषेण दुण्डविशेषमाह बन्दिग्राहांस्तथा वाजिकुञ्जराणां च हारिणः । प्रसह्य घातिनचैव शूलानारोपयेन्नरान् ।। २७३ ।। बन्द्ग्रिाहादीन्बलावष्टम्भेन धातकांश्च नरान्शूलानारोपयेत । अयं च वध प्रकारविशेषोपदेश । (९॥२८० )–‘ष्ठागारायुधागारदवतापारभदकान् । हस्त्यश्वरथहर्तृश्च हन्यादेवाविचारयन् ।।' इति मनुस्मरणात् ॥ २७३ ॥ उत्क्षेपकग्रन्थिभेदो करसन्दंशहीनकौ । कायौ द्वितीयापराधे करपादैकहीनकौ ।। २७४ ।। किंच । वस्राद्युत्क्षिपत्यपंहरतीत्युत्क्षेपकः । वस्रादिबद्धं स्वर्णादिकं विखस्यो त्कृत्य वा योऽपहरत्यसौ ग्रन्थिभेदः । तैौ यथाक्रमं करेण सन्दंशसदृशेन तर्जन्या डुठेन च हीनौ कायौ । द्वितीयापराधे पुनः करश्च पादश्च करपादं तच्च तदेकं च करपादैकं तद्धीनं ययोस्तैौ करपादैकहीनकौ कायै । उत्क्षेपकग्रन्थिभेदकयोरे कमेकं करं पादं च छिन्द्यादित्यर्थः । एतदप्युत्तमसाहसप्रासियोग्यद्रव्यविषयम् ।

  • तदङ्गच्छेद इत्युक्तो दण्ड उत्तमसाहसः' इति नारद्वचनात् ॥ तृतीयापराधे.

तु वध एव । तथाच मनुः (९॥२७७)–“अङ्गुलीग्रन्थिभेदस्य छेदयेत्प्रथमे ग्रहे । द्वितीये हस्तंचरणौ तृतीये वधमर्हति ॥’ इति । जातिद्रव्यपरिमाणतो मूल्याद्यनुसारतो दण्डः कल्पनीय इति ॥ २७४ ।। जातिद्रव्यपरिमाणपरिग्रहविनियोगवयः:शक्तिगुणदेशकालादीनां दण्डगुरुलघु भावकारणानामानन्त्यात्प्रतिद्रव्यं वतुकुमशाक्तः सामान्येन दण्डकल्पनोपायमाह क्षुद्रमध्यमहाद्रव्यहरणे सारतो दमः देशकालवयः:शक्ति संचिन्त्यं दण्डकर्मणि ।। २७५ ॥ क्षुद्राणां मध्यमानामुत्तमानां च द्रव्याणां हरणे सारतो मूल्याद्यनुसारतो १ चैौर्यार्पणादिकं ध. २ समाहारो दशग्रामी वा घ. ३ अग्यागारा ग. ४ हस्तपादौ तुधः