पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्तेयप्रकरणम् २३ ] मिताक्षरासहिता । परद्रव्यगृहाणां च प्रच्छका गूढचारिणः । निराया व्यवन्तश्च विनष्टद्रव्यविक्रयाः ।। २६८ ।। २७७ किंच । न केवलं पूर्वोक्ता ग्राह्याः किंत्वन्येऽपि वक्ष्यमाणैर्लिङ्गेः शङ्कया ग्राह्याः । जातिनिह्नवेन नाहं शूद्र इत्येवंरूपेण, नामनिह्नवेन नाहं लेपित्थ इत्ये वंरूपेण, आदिग्रहणात्स्वदेशग्रामकुलाद्यपलापेन च लक्षिता ग्राह्याः । यूतपण्या ङ्गनामद्यपानादिव्यसनेष्वतिप्रसक्तास्तथा कुतस्त्योऽसि त्वमिति चौरग्राहिभि पृष्टो यदि शुष्कमुखो ि भिन्नस्वरो वा भवति तहसावपि ग्राह्य त्स्विन्नललाटादीनां ग्रहणम् । तथा ये निष्कारणं कियदस्य धनं किं वास्य गृह मिति पृच्छन्ति ये च वेषान्तरधारणेनात्मानं गृह्णयित्वा चरन्ति ये चायाभावेऽपि बहुव्ययकारिणः ये वा विनष्टद्रव्याणां जीर्णवस्त्रभिन्नभाजनादीनामविज्ञातस्वा मिकानाँ विक्रायकास्ते सर्वे चौरसंभावनया ग्राह्याः । एवं नानाविधचौर्यलिङ्गा न्पुरुषान्गृहीत्वा एते चौराः किंवा साधव इति सम्यक्परीक्षेत न पुनर्लिङ्गदर्शन मात्रेण चौर्यनिर्णयं कुर्यात् । अचौरस्यापि लोप्त्रादिचौर्यलिङ्गसंबन्धसंभवात् । यथाह नारदः–“अन्यहस्तात्परिभ्रष्टमकामादुत्थितं भुवि । चौरेण वा परिक्षिसं लोप्त्रं यतात्परीक्षयेत् ॥' तथा—‘असत्याः सत्यसंकाशाः सत्याश्चासत्यसंनिभा । दृश्यन्ते विविधा भावास्तस्मादुक्तं परीक्षणम् ॥’ इति ॥ २६७ ॥ २६८ ॥ एवं चौर्यशङ्कया गृहीतेनात्मा संशोधनीय इत्याह गृहीतः शङ्कया चौर्ये नात्मानं चेद्विशोधयेत् । दापयित्वा गतं द्रव्यं चौरदण्डेन दण्डयेत् ।। २६९ ।। यदि चौर्यशङ्कया गृहीतस्तन्निस्तरणार्थमात्मानं न शोधयति तर्हि वक्ष्यमाण धनदापनवधादिदण्डभाग्भवेत् । अतो मानुषेण तदभावे दिव्येन वा आत्मा शोधनीयः । ननु नाहं चौर इति मिथ्योत्तरे कथं प्रमाणं संभवति । तस्याभाव रूपत्वात् । उच्यते । दिव्यस्य तावद्भावाभावगोचरत्वं ‘रुच्याऽवान्यतरः कुर्यादि’- त्यत्र प्रतिपादितम् । मानुषं पुनर्यद्यपि साक्षाच्छुद्धमिथ्योत्तरे न संभवति तथापि कारणेन संस्पृष्टभावरूपमिथ्याकारणसाधनमुखेनाभावमपि गोचरयत्येव । यथा नाशापहारकाले अहं देशान्तरस्थ इत्यभियुतैर्भाविते चौर्याभावस्याप्यर्थात्सिद्धे शुद्धिर्भवत्येव ॥ २६९ ॥ चौरं प्रदाप्यापहृतं घातयेद्विविधैर्वधैः । यस्तु प्रागुक्तपरीक्षया तन्निरपेक्ष वा निश्चितचौर्यस्तं स्वामिने अपह्मतं धनं स्वरूपेण मूल्यकल्पनया वा दापयित्वा विविधैर्वधैधौतैघातयेत् । एतचोत्तमसाह १ गूढवासिन ध. २ डित्थ इत्येवं घ. ३ गृहमित्येवंविधं पृच्छन्ति घ. ४ प्रतिक्षिप्त घ