पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संभूयसमुत्थानप्र० २२] मिताक्षरासहिता । देशान्तरमृतवणिग्रेिक्थं प्रत्याह देशान्तरगते प्रेते द्रव्यं दायादबान्धवाः । ज्ञातयो वा हरेयुस्तदागतास्तैर्विना नृपः ।। २६४ ॥ यदा संभूयकारिणां मध्ये यः कश्चिद्देशान्तरगतो मृतस्तदा तदीयममंशं दायादा पुत्राद्यपत्यवगों बान्धवाः मातृपक्षा मातुलाद्याः ज्ञातयोऽपत्यवर्गव्यतिरिक्ता सपिण्डा वा आगताः संभूय व्यवहारिणो ये देशान्तरादागतास्ते वा गृह्णीयु । तर्विना दायादाद्यभावे राजा गृह्णीयात् । वाशब्देन च दायादादीनां वैकल्पिक मधिकारं दर्शयति । पौर्वापर्यनियमश्च ‘पत्री दुहितर’ इत्यादिना प्रतिपादित एवात्रापि वेदितव्यः । शिष्यसब्रह्मचारिब्राह्मणनिषेधो वणिक्प्राप्तिश्च वचनप्रयोज नम् । वणिजामपि मध्ये यः पिण्डदानर्णदानादिसमर्थः स गृह्णीयात् । सामथ्र्या विशेषे पुनः सर्वे वणिजः संसृष्टिनो विभज्य गृह्णीयुः । तेषामप्यभावे दशवर्ष दायादाद्यागमनं प्रतीक्ष्यानागतेषु स्वयमेव राजा गृह्णीयात् । तदिदं नारदेन स्पष्टीकृतम्—‘एकस्य चेत्स्यान्मरणं दायादोऽस्य तदामुयात् । अन्यो वाऽसति दायादे शक्ताश्चेत्सर्व एव ते ॥ तदभावे तु गुसं तैत्कारयेद्दशवत्सरान् । अस्वामेिक मदायादं दशवर्षस्थितं तत ॥ राजा तदात्मसात्कुर्यादेवं धर्मो न हीयते । इति ॥ २६४ जिह्म त्यजेयुर्निलभमशक्तोऽन्येन कारयेत्। किंच । जिह्मो वञ्चकः तं निलौभं निर्गतलाभं लाभमाच्छिद्य त्यजेयुर्बहि कुर्युः । यश्च संभूयकारिणां मध्ये भाण्डप्रत्यवेक्षणादिकं कर्तुमसमर्थोऽसावन्येन स्वं कर्म भाण्डभारवाहनं तदायव्ययपरीक्षणादिकं कारयेत् ॥ प्रागुपदिष्टं वणिग्धर्ममृत्विगादिष्वतिदिशति अनेन विधिाराख्यात ऋत्विकर्षककर्मिणाम् ।। २६५ ।। अनेन लाभालाभौ यथाद्वव्यमित्यादिवणिग्धर्मकथनेन ऋत्विजां होत्रादीनां कृषीवलानां नटनर्तककक्षादीनां च शिल्पकर्मोपजीविनां विधिर्वर्तनप्रकार आख्यातः । तत्र ऋत्विजां धनविभागे विशेषो मनुना दर्शितः (८॥२१०) चव

  • सर्वेषामर्धिनो मुख्यास्तद्धेनार्धिनोऽपरे । तृतीयिनस्तृतीयांशाश्चतुर्थाशाश्च

पादिनः ॥’ इति । अस्यायमर्थः– ‘ज्योतिष्टोमेन शतेन दीक्षयन्ती'ति वैचनेन गवां शतमृत्विगानतिरूपे दक्षिणाकार्ये विनियुक्तम् । ऋत्विजश्च होत्राद्य षोडश । तत्र कस्य कियानंश इत्यपेक्षायामिदमुच्यते । सर्वेषां होत्रादीनां षोडशविजां मध्ये ये मुख्याश्चत्वारो होत्रध्वर्युब्रह्मोद्भातारः ते गोशतस्या ििर्धनः सर्वेषां भागपूरणोपपत्तिवशादष्टाचत्वारिंशद्भपार्धनार्धभाजः । अपरे मैत्रा वरुणप्रतिप्रस्थातृब्राह्मणाच्छंसिप्रस्तोतारस्तदर्धन तस्य मुख्यांशस्यार्धेन चतुर्विशति १ विज्ञेयः घ. २ तद्धारयेत घ. २७५ ३ वचने गवा घ