पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संविव्यतिक्रमप्रकरणम्१५] मिताक्षरासहिता । २५१ च्छन्नांहर्तु बान्धवानामनुज्ञया । आचार्यस्य वसेदन्ते कृत्वा कालं सुनिश्चितम् ॥ आचार्यः शिक्षयेदेनं स्वगृहे दत्तभोजनम् । न चान्यत्कारयेत्कर्म पुत्रवचैनमाँच रेत् ॥ शिक्षयन्तमसंदुष्टं य आचार्य परित्यजेत् । बलाद्वासयितव्यः स्याद्वध बन्ध्रौ च सोऽर्हति ॥ शिक्षितोऽपि कृतं कालमन्तेवासी समामुयात् । तत्र कर्म च यत्कुर्यादाचार्यस्यैव तत्फलम् ॥ गृहीतशिल्पः समये कृत्वाचार्य प्रदक्षिणम् । शिक्षितश्चानुमान्यैनमन्तेवासी निवर्तते ॥’ इति । वधशब्दोऽत्र ताडनार्थः स्याल्पत्वात् ॥ १८४ ॥ इत्यभ्युपेत्याशुश्रूषाख्यं विवादप्रकरणम् । अथ संविद्यतिक्रमप्रकरणम् १५ संप्रति संवेिब्यतिक्रमः कथ्यते । तस्य च लक्षणं नारदेन व्यतिरेकमुखेन दुर्शितम्-‘पैखण्डिनैगमादीनां स्थितिः समय उच्यते । समयस्यानपाकर्म तद्विवादपदं स्मृतम् ॥’ इति पारिभाषिकधर्मेण व्यवस्थानं समयस्तस्यानपाक मर्माव्यतिक्रमः परिपालनं तच्चतिक्रम्यमाणं विवेादपदं भवतीत्यर्थः ॥ तदुपक्रमार्थ किंचिदाह राजा कृत्वा पुरे स्थानं ब्राह्मणान्यस्य तत्र तु । त्रैविद्य वृत्तिमड्यात्खधर्मः पाल्यतामिति ।। १८५ ।। राजा स्वपुरे दुर्गादौ स्थानं धवलगृहादिकं कृत्वा तत्र ब्राह्मणाश्यस्य स्थाप यित्वा तङ्गार्हणजातं त्रैविद्ये वेदत्रयसंपत्रं वृत्तिमद्भहिरण्यादिसंपन्न च कृत्वा स्वधर्मो वर्णाश्रमनिमित्तः श्रुतिस्मृतिविहितो भवद्भिरनुष्ठीयतामिति तान्ब्राह्म णान्ब्रूयात् ॥ १८५ ॥ एवं नियुतैस्तैर्यत्कर्म कर्तव्यं तदाह निजधर्माविरोधेन यस्तु सामयिको भवेत् । सोऽपि यलेन संरक्ष्यो धर्मो राजकृतश्च यः ।। १८६ ।। श्रौतस्मार्तधर्मानुपमर्दन समयान्निष्पन्नो यो धर्मो गोप्रचारोदकरक्षणदेवगृह पालनादिरूपः सोऽपि यखेन पालनीयः । तथा राज्ञा चव निजधमविरोधेनैव यः सामयेिको धर्मो यावत्पथिकं भोजनं देयमस्मदरातिर्मण्डलं तुरङ्गादयो न प्रस्थापनीया इत्येवंरूपः कृतः सोऽपि रक्षणीय ॥ १८ ६ ॥ एवं समयधर्मः परिपालनीय इत्युक्त्वा तदतिक्रमादौ दण्डमाह गणद्रव्यं हरेद्यस्तु संविदं लङ्कयेच यः । सर्वखहरणं कृत्वा तं राष्ट्राद्विप्रवासयेत् ।। १८७ ॥ १ पाखण्डिनो वेदमार्गविरोधिनो वाणिज्यादिकराः । नैगमास्तदविरोधिनः । आदिपदेन . त्रैविद्यानां अहणम्. २ व्यवहारपदं घ. ३ तद्राह्मणत्रातं ख. ४ मण्डले घ .