पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तथा । याज्ञवल्क्यस्मृतःि । । [ व्यवहाराध्यायः अनाकालभृतो दास्यान्मुच्यते गोयुगं ददत् । संभक्षितं यदुर्भिक्षे न तच्छुद्धयेत कर्मणा ॥ भक्तस्योत्क्षेपणात्सद्यो भक्तदासः प्रमुच्यते । आहितोऽपि धनं दत्त्वा स्वामी यद्येनमुद्धरेत् ऋत्णं तु सोदयं दत्वा ऋणी दास्यात्प्रमुच्यते ॥' इति ॥ तवाहमित्युपगतयुद्धप्राप्तपणजितकृतकवडवाह्मतानां प्रातिस्विकं मोच नकारणं च तेनैवैोक्तम् । यथा तवाहमित्युपगतो युद्धप्राप्तः पणे जितः । प्रैति शीर्षप्रदानेन मुच्येरंस्तुल्यकर्म तकालव्यपगमात्कृतकोऽपि विमुच्यते निग्रहाद्वडवायास्तु मुच्यते वडवाहृतः ।।' इति । दासेन सह संभोगनिरोधादि तदेवं गृहजातक्रीतलब्धदायप्रासात्मविक्रयिणां स्वा सादरूपसाधारणकारणव्यतिरेकेण मोक्षो नास्ति विशेषकारणानभिधानात् । दासमोक्षश्चानेन क्रमेण कर्तव्य स्वं दासमिच्छेद्यः कर्तुमदासं प्रीत स्कन्धादादाय तस्यासौ भिन्द्यात्कुम्भं सहाम्भसा ॥ साक्षताभिः सपुष्पाभिमूर्धन्यद्भिरवाकिरेत् । अदास इत्यथोक्त्वा त्रिः प्राडुखं तमवासृजेत्। १८२ तु मोक्षो नास्तीत्याह प्रव्रज्यावसितो राज्ञो दास आमरणान्तिकम् । प्रत्रज्या संन्यासस्ततोऽवसितः प्रच्युतः । अनभ्युपगतप्रायश्चित्तश्चद्राज्ञ एव दासो भवति मरणमेव तद्दासत्वस्यान्तोऽन्यस्मिन्काले न मोक्षोऽस्ति वर्णापेक्षया दास्यव्यवस्थामाह वर्णानामानुलोम्येन दास्यं तु प्रतिलोमतः ।। १८३ । ब्राह्मणादीनां वर्णानामानुलोम्येन दास्यम् । ब्राह्मणस्य क्षत्रियाद्यः । क्षत्रि यस्य वैश्यशूद्वैौ । वैश्यस्य शूद्र इत्येवमानुलोम्येन दासभावो भवति न प्राति लोम्येन । स्वधर्मत्यागिनः पुनः परिबाजकस्य प्रातिलोम्येनापि दासत्वमिष्यत एव । यथाह नारद् वर्णानां प्रातिलोम्येन दासत्वं न विधीयते । स्वधर्म त्यागिनोऽन्यत्र दारवद्दासता मता ॥' इति ॥ १८३ अन्तेवासेिधर्मानाहः कृतशिल्पोऽपि निवसेत्कृतकालं गुरोर्गुहे । अन्तेचासी गुरुप्राप्तभोजनस्तत्फलप्रदः ॥ १८४ ।। अन्तेवासी गुरोर्गुहे कृतकालं वर्षचतुष्टयमायुर्वेदादिशिल्पशिक्षार्थ त्वदृहे ‘वसामीति यांवदङ्गीकृतं तावत्कालं वसेत् । यद्यपि वर्षचतुष्टयादर्वागेव लब्धा कथं निवसेत् । गुरुप्राप्तभोजनः गुरोः सकाशात्प्रासं भोजनं पेन स तथोक्त तत्फलप्रदः तस्य शिल्पस्य फलमाचार्याय प्रददातीति तस्फलप्रदः । एवंभूतो वसेत् । नारदेन विशेषोऽप्यत्र दर्शित स्वशिल्पमि १ कृतवडवा घ. २ नारदेनैव. ३ प्रतिशीर्ष: प्रतिनिधि ५ स्यान्तो नान्तरा प्रतिमोक्षेोऽस्ति ध.