पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वामिपालविवादप्र० १०] मिताक्षरासहिता । २३९ पूर्वोत्तं दण्डमेवार्हति न ताडनम् । फलदानं पुनः सर्वत्र गोस्वामेिन एव । तत्फलपुष्टमहिष्यादिक्षीरेणोपभोगद्वारेण ' तत्क्षेत्रफलभागित्वात् । गवादिभक्षि तावशिष्टं पलालादिकं गोमिनैव ग्रहीतव्यम् । मध्यस्थकल्पितैमूल्यदानेन क्रीत प्रायत्वात् । अत एव नारदः—गोभिस्तु भक्षितं सस्यं यो नरः प्रतियाचते । सामन्तानुमतं देयं धान्यं यत्तत्र वापितम् ॥ पलालं गोमिने देयं धान्यं वै कर्ष कस्य तु ॥' इति ॥ १६१ ॥ क्षेत्रविशेषे अपवादमाह पथि ग्रामविवीतान्ते क्षेत्रे दोषो न विद्यते । अकामतः कामचारे चौरवद्दण्डमर्हति ॥ १६२ ।। पथि ग्रामसमीपवर्तिनि क्षेत्रे ग्रामविवीतसमीपवर्तिनि च क्षेत्रे अकामतो गोभिर्भक्षिते गोपगोमेिनोर्द्धयोरप्यदोषः । दोषाभावप्रतिपादनं च दण्डाभावार्थ विनष्टसस्यमूल्यदानप्रतिषेधार्थ च । कामचारे कामतश्चारणे चौरवत् चैौरस्य यादृशो दण्डस्तादृशं दण्डमर्हति । एतचानावृतक्षेत्रविषयम् । (मनुः ८॥२३८) तत्रापरिवृतं धान्यं विहिंस्युः पशवो यदि । न तत्र प्रणयेद्दण्डं नृपतिः पशु रक्षिणाम् ॥' इति दण्डाभावस्यानावृतक्षेत्रविषयत्वेन मनुनोक्तत्वात् । आवृते पुनर्मागदिक्षेत्रेऽपि दोषोऽस्त्येव । वृतिकरणं च तेनैवोक्तम् । (मनुः ८॥ २३९)–‘वृतिं तत्र कुर्वीत यामुष्ट्रो नावलोकयेत् । छिदं निवारयेत्सर्व चव श्वसूकरमुखानुगम् ॥' इति ॥ १६२ ॥ पशुचिशेषेऽपि दण्डाभावमाह-- महोक्षेोत्सृष्टपशवः सूतिकागन्तुकादयः । पालो येषां न ते मोच्या दैवराजपरिसुताः ।। १६३ ।। महांश्चासावुक्षा च महोक्षो वृषः सेक्ता । उत्सृष्टपशवः वृषोत्सर्गादिविधानेन देवतोद्देशेन वा त्यक्ताः ।* सूतिका प्रसूता अनिर्दशाहा । आगन्तुकः स्वयूथात्परि भ्रष्टो देशान्तरागतः । एते मोच्याः परसस्यभक्षणेऽपि न दण्ड्याः । येषां च पालो न विद्यते तेऽपि दैवराजपरिसुताः दैवराजोपहताः सस्यविनाशकारिणो न दण्ड्याः । आदिशब्दग्रहणाद्धस्त्यश्चादयो गृह्यन्ते । ते चोशनसोक्ताः–“अद् ण्डया हस्तिनो ह्यश्वाः प्रजापाला हि ते स्मृताः । अदण्ड्यौ काणकुब्जैौ च ये शश्वत्कृतलक्षणाः ॥ अदण्ड्यागन्तुकी गौश्च सूतिका वाऽभिसारिणी । अदण्ड्या श्रोत्सवे गावः श्राद्धकाले तथैव चव ॥’ इति । अत्रोत्स्पृष्टपशशूनामस्वामिकत्वेन दण्ड्यत्वासंभवात् दृष्टान्तार्थमुपादानम् । यथोत्सृष्टंपशवो न दण्ड्या एवं महो श्रादय इति ॥ १ ६३ ॥ १ गोमिन एव ग. २ मूल्यद्वारेण घ. ३ गोमिनो देयं ख. ४ अदण्ड्याः काणकूटाश्च वृताश्च कृतलक्षणाः इति पाठः । कूटः एकश्श्रृंगः । कृतलक्षणः प्रतप्तायसेन कृतलाञ्छन ५ अभिसारिणी स्वयूथात्प्रच्युता पुनः स्वयूथगामिनी