पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४० याज्ञवल्क्य स्मृतः । व्यवहाराध्यायः गोस्वामिन उक्तम् । इदानीं गोपं प्रत्युपदिश्यते यथापिंतान्पशून्गोपः सायं प्रत्यर्पयेत्तथा । प्रमादमृतनष्टांश्च प्रदाप्यः कृतवेतनः ।। १६४ ।। गोस्वामिना प्रातःकाले गणयित्वा यथा समर्पिताः पशवस्तथैव सायंकाले गोपो गोस्वामिने पशून् विगणय्य प्रत्यर्पयेत् । प्रमादेन स्वापराधेन मृतान्नष्टांश्च पशून् कृतवेतनः कल्पितवेतनो गोपः स्वामिने दाप्य । वेतनकल्पना चव नारदेनोक्ता–‘गवां शताद्वत्सतरी धेनुः स्याद्विशताभृतिः । प्रतिसंवत्सरं गोपे संदोहश्चाष्टमेऽहनि ।।' इति । प्रमादनाशश्च मनुना स्पष्टीकृतः (८॥ २३२)-‘नष्टं जग्धं चव कृमेिभिः श्धहतं विषमे मृतम् । हीनं पुरुषकारेण प्रदद्यात्पाल एव तु ॥' इति । प्रसह्य चेौरैरेपहृतं न दाप्यः । यथाऽऽह मनु (८॥२३३)–“विक्रम्य तु हृतं चैरैर्न पालो दातुमर्हति । यदि देशे च काले च स्वामिनः स्वस्य शंसति ।' इति । दैवैमृतानां पुनः कर्णादि प्रदर्शनीयम् । (मनुः ८२३४ ) ‘कणा चम च वालाश्च बति स्नायु च रोचनाम् । पैशुषु स्वामिनां दद्यान्मृतेष्वङ्गानि दर्शयन् ।।' इति मनुस्मरणात् ॥ १६४ ॥ पालदोषविनाशे तु पाले दण्डो विधीयते । अर्धत्रयोदशपणः स्वामिनो द्रव्यमेव च ।। १६५ ।। किंच पालदोषेणैव पशुविनाशे अधौधिकत्रयोदशपणं दण्डं पालो दाप्यः । स्वामिनश्च द्रव्यं विनष्टपशुमूल्यं मध्यस्थकल्पितम् । दण्डपरिमाणार्थः श्रोको ऽन्यत्पूर्वोक्तमेव ॥ १६५ ॥ गोप्रसङ्गात् गोप्रचारमाह ग्राम्येच्छया गोप्रचारो भूमी राजवशेन वा । द्विजस्तृणैधःपुष्पाणि सर्वतः सर्वदा हरेत् ।। १६६ ।। ग्राम्येच्छया ग्राम्यजनेच्छया भूम्यल्पत्वमहत्त्वापेक्षयी राजेच्छया वा गोप्र चारः कर्तव्यः । गवादीनां चैरणार्थ कियानपि भूभागोऽकृष्टः परिकल्पनीय इत्य र्थः । द्विजस्तृणेन्धनाद्यभावे गवान्निदेवतार्थ तृणकाष्ठकुसुमानि सर्वतः स्ववद् निवारित आहरेत् । फलानि त्वैपवृतादेव । ‘गोऽझ्यर्थ तृणमेधांसि वीरुद्वनस्प १ द्विशतातिः घ. २ अपहृतान् ख. ३ विघुष्यत्विति पाठान्तरम्. ४ दैवराजमृतानां ख. ५ लायूनि रोचनाम् । ६ पशुस्वामिषु दद्यातु मृतेष्वङ्गानि घ. पशुस्वामिपु दद्यातु मृतेष्वङ्गा ग. ७ अङ्कादि दर्शयेत् इति पाठः. ८ अर्धत्रयोदशपण इति अर्धरहितत्रयोदशपणः सार्धद्वादशपण इति यावत् । ‘तारतृतीयपूर्वपदाः समानाधिकरणेन समस्यन्त उत्तरपद लोपश्च' इति वार्तिकादुत्तरपदलोपी कर्मधारयः । यत्तु विशानेश्वरेणार्धाधिकत्रयोदशपणी दण्ड इति व्याख्यातं तत् सार्धद्विमात्रादिषु अर्धत्रिमात्रादीति महाभाष्यकारशब्दप्रयोगद शैनादुपेक्ष्यम्. ९ दोषेण पशु घ. १० ग्रामेच्छया ख. ११ प्रचारणार्थ ख. १२ त्वपरि वृतादेव ख.