पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सीमाविवादप्रकरणम् १1 िमताक्षरासिहता । २३३ द्यमानं येईटं तत्कार्य तदुणान्वितैः । बृद्धा वा यदि वाऽवृद्धास्ते तु घृद्धाः प्रकी र्तिताः ॥ ये तत्र पूर्व सामन्ताः पश्चाद्देशान्तरं गताः । तन्मूलत्वातु ते मैौला ऋषिभिः परिकीर्तिताः । उपश्रवणसंभोगकार्याख्यानोपचिह्निताः । उद्धरन्ति पुनर्यस्मादुद्धृतास्त ततः स्मृताः ॥' इति ॥ गोपा गोचारकाः । सीमाकृषाणाः सीमासंनिहितक्षेत्रकर्षकाः । सर्वे च वनगोचरा वनचारिणो व्याधादयः । ते च मनुनोक्ताः (८॥२६० ) व्याधाब्दशाकुनिकान्गोपान्कैवतन्मूलखातकान् व्यालग्रार्हानुञ्छवृत्तीनन्यांश्च वनगोचरान् ॥’ इति ॥ स्थलमुन्नतो भूप्रदेश । अङ्गारोऽझेरुच्छिष्टम् । तुषा धान्यत्वचः । दुमा न्यग्रोधादयः । सेतुर्जलप्रवा हृबन्ध आदिशब्देन वेणुवालुकादीनां ग्रहणम् । एतानि च प्रकाशाप्रकाशभेदेन द्विप्रकाराणि । यथाऽऽह मनुः (८॥२४६-२४८) सीमावृक्षांश्च कुर्वीत न्यग्रोधाश्वत्थकिंशुकान् । शाल्मलीशालतालांश्च क्षीरिण चैव पादपान् ॥ गुल्मान्वेणूश्च विविधाञ्शमीवलीस्थलानि च । शरान्कुंञ्जक गुल्मांश्च यथा सीमा न नश्यति ॥ तडागान्युदपानानि वाप्यः प्रखवणानि च । सीमासंधिषु कार्याणि देवतायतनानि च ॥' इति प्रकाशरूपाणि । ( मनु ८॥२४९-२५२)-‘उपच्छन्नानि चान्यानि सीमालिङ्गानि कारयेत् । सीमाज्ञाने नृणां वीक्ष्य नित्यं लोके विपर्ययम् ॥ अश्मनोऽस्थीनि गोचालांस्तुषान्भस्म कपालिका । करीषमिष्टकाङ्गारशर्करावालुकास्तथा ॥ यानि चैवंप्रकाराणि काला दूमेिर्न भक्षयेत् । तानि संधिषु सीमायामप्रकाशानि कारयेत् ॥ एतैर्लिङ्गेर्नये त्सीमां राजा विवदमानयो इति प्रच्छन्नलिङ्गानि एतः प्रकाशाप्रकाशरू पैर्लिङ्गेः सामन्तादिप्रैदर्शितैः सीमांप्रति विवदमानयोः सीमानिर्णयं कुर्या द्राजा ॥ १५० ॥ १५१ ॥ यदा पुनश्चिह्नानि न सन्ति विद्यमानानि वा लिङ्गालिङ्गतया संदिग्धानि तदा सामन्ता वा समग्रामाश्चत्वारोऽष्टौ दशापि वा । रक्तस्रग्वसनाः सीमां नयेयुः क्षितिधारिणः ।। १५२ ।। सामन्ताः पूर्वोक्तलक्षणाः । समग्राभाश्चत्वारोऽष्टौ दुशापि वेत्येवं समसंख्या प्रत्यासन्नग्रामीणाः • । रक्तस्रग्विणो रक्ताम्बरधराः मूक्ष्यौरोपितक्षितिखण्डा सीमानं नयेयुः प्रदर्शयेयुः । सामन्ता वेति विकल्पाभिधानं स्मृत्यन्तरोक्तसाक्ष्य एव स्यात्सीमावादविनि भिप्रायम् । यथाऽऽहमनुः (८॥२५३)-‘साक्षिप्रत्यय र्णयः’ इति । तत्र च साक्षिणां निर्णेतृत्वं मुख्यम् । तदभावे सामन्तानाम् । तदु क्तम् (मनुः ८२५८ ॥)–‘साक्ष्यभावे तु चत्वारो ग्राम्याः सीमान्तवासिनः । सीमाविनिर्णयं कुर्युः प्रयता राजसंनिधौ ॥' इति । तद्भावे तत्सक्तादीनां १ ग्राहांस्तूञ्छवृत्तीन् ग. २ कुब्जकगुल्मांश्च ग. घ. ३ प्रकाशितैः घ