पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३२ ६९ अथ सीमाविवादप्रकरणम् ९ [व्यवहाराध्याय अधुना सीमाविवादनिर्णय उच्यते सीम्रो विवादे क्षेत्रस्य सामन्ताः स्थविरादयः । गोपाः सीमाकृषाणं ये सर्वे च वनगोचराः ।। १५० ।। नयेयुरेते सीमार्न स्थलाङ्गारतुषदुमः । सेतुवल्मीकनिस्रास्थिचैत्याचैरुपलक्षिताम् ।। १५१ । ग्रामद्वयसंबन्धिनः क्षेत्रस्य सीस्रो विवादे त वादे च सामन्तादयः स्थलाङ्गारादिभिः पूर्वकृतैः सीमालक्षणैरुपलक्षितां ह्नितां सीमां नयेयुर्निश्चिनुयुः । सीमा क्षेत्रादिमर्यादा । सा चतुर्विधा । जन पद्सीमा ग्रामसीमा क्षेत्रसीमा गृहसीमा चेति । सा च यथासंभवं पञ्चल तदुक्तं नारदेन–‘ध्वजिनी मत्स्यिनी चैव नैधानी भयवर्जिता ता च सीमा पञ्चवेिधा स्मृता ॥' इति वजिनी वृक्षादिल क्षिता, वृक्षादीनां प्रकाशकत्वेन ध्वजतुल्यत्वात् । मत्स्यिनी सलिलवती, मत्स्यश नैधानी निखाततुषाङ्गारादिमती तेषां नि खातत्वेन निधानतुल्यत्वातू भयवर्जिता आर्थि ििर्मता । राजशासननीता ज्ञातृचिह्नाभावे राजेच्छया निर्मिता । षोढा विवादः संभवति । यथाऽऽह कालयायन आधिक्यं न्यूनता चांशे अस्तिनास्तित्वमेव च । अभोगभुक्तिः सीमा च षड् भूवादस्य हेतव तथाहि । ममात्र पञ्चनिवर्तनाया भूमेरधिका भूरस्तीति केनचिदुक्त पञ्चनिव तैनैव नाधिकेत्याधिक्ये विवादः । पञ्चनिवर्तना मदीया भूमिरित्युक्तन ततो न्यूनैवेति न्यूनतायाम् । पञ्चनिवर्तनो ममांश इत्युक्त अंश एव नास्तीत्यस्तिना स्तित्वविवादः संभवति । मदीया भूः प्रागाविद्यमानभोगैव भुज्यते इत्युक्तेन संतता चिरंतन्येव मे भुक्तिरित्यभोगभुक्तौ विवादः । इयं मर्यादेयं वेति सीमा विवाद इंति षट्प्रकांर एव विवादः संभवति । षट्प्रकारेऽपि भूविवादे श्रुत्य थभ्यां सीमाया अपि निर्णयमानत्वात्सीमानिर्णयप्रकरणे तस्यान्तर्भ वः । सम न्ताद्भवाः सामन्ताः । चतसृषु दिक्ष्वनन्तैरग्रामादयस्ते च प्रतिसीमं व्यवस्थि ग्रामो ग्रामस्य सामन्तः क्षेत्रं क्षेत्रस्य कीर्तितम् । गृहं गृहस्य निर्दिष्टं समन्तात्परिरभ्य हि ।' इति कात्यायनवचनात् । ग्रामादिशब्देन तत्स्था पुरुषा लक्ष्यन्ते । ग्रामः पलायित इति यथा । सामन्तग्रहणं च तत्संसक्ताद्यु संसक्तकास्तु सामन्तास्तत्संसक्तास्तथोः त्तराः । संसक्तसक्तसंसक्ताः पैद्मकाराः प्रकीर्तिता ।' इति ॥ स्थविरा वृद्धाः । आदिग्रहणेन मौलोद्वतयोध्रहणम् । वृद्धादिलक्षणं च तेनैवोक्तम्-‘निष्पा १ कृपाणाश्च ग. २ अनन्तरा ग्रामादयः. ३ पङ्काकाराः ग