पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दायविभागप्रकरणम् ८ ] मिताक्षरासहिता २१७ पूर्वस्याभाव उत्तर उत्तरो धनभागिति संबन्धः । सर्वेषु मूर्धावसिक्तादिषु अनु ोमजेषु प्रतिलोमजेषु वर्णेषु च ब्राह्मणादिषु अयं वेदितव्यः । तत्र प्रथमं पत्री धनभाक् । पली विवाहसंस्कृता ‘पत्युनो यज्ञसंयोगे इति स्मरणात् । एकवचनं च जात्यभिप्रायेण । ताश्च बह्वयश्चत्सजातीया विजाती याश्च तदा यथांशं विभज्य धनं गृह्णन्तैि । वृद्धमनुरपि पल्याः समग्रधर्नसंबन्धे वक्ति-“अपुत्रा शयनं भर्तुः पालयन्ती ब्रते स्थिता । पढ्येव दद्यात्तत्पिण्डं इति । वृद्धविष्णुरपि अपुत्रधनं पल्यभिगामि तदभावे दुहितृगामि तदभावे पितृगामि तदभावे मातृगामि’ इति । कालयाय नोऽपि पली पत्युर्धनहरी या स्याद्व्यभिचारिणी । तदभावे तु दुहिता यद्य नूढा भवेत्तदा ।।' इति । तथा अपुत्रस्यॉर्यकुलजा पढी दुहितरोऽपि वा । तद भावे पिता माता भ्राता पुत्राश्च कीर्तिताः ॥’ इति । बृहस्पतिरपि-‘कुख्येषु विद्यमानेषु पितृभ्रातृसनाभिषु । असुतस्य प्रमीतस्य पती तद्भागहारिणी एतद्विरुद्धानीवें वाक्यानि लक्ष्यन्ते–*भ्रातृणामप्रजाः प्रेयात्कश्चिचेत्प्रत्रजेत वा । विभजेरन्धनं तस्य शेषास्त स्त्रीधनं विना भरणं चास्य कुवरन्स्त्रीणामाः रक्षन्ति शय्यां भर्तुश्चेदाच्छिद्युरितरासु इति पीसद्भावे ऽपि भ्रातृणां धनग्रहणं पलीनां च भरणमात्रं नारदेनोक्तम् । मनुना तु (९॥१८५)–“पिता हरेद्पुत्रस्य रिक्थं भ्रातर एव वा' इत्यपुत्रस्य धनं पितु भ्रातुर्वेति दर्शितम् । तथा (मनुः ९॥२१७)-“अनपत्यस्य पुत्रस्य माता दायमवाभुयात् । मातर्यपि च वृत्तायां पितुर्माता हरेद्धनम् ॥’ इति मातुः पितामह्याश्च धनसंबन्धो दर्शितः । शङ्गेनापि-‘स्वर्यातस्य ह्यपुत्रस्य भ्रातृगामि द्रव्यं तदभावे पितरौ हरेयातां ज्येष्ठा वा पली’ इति भ्रातृणां पित्रोज्ये ष्ठायाश्च पढ्याः क्रमेण धनसंबन्धो दर्शितः । कात्यायनेनापि–‘विभक्त सं. स्थिते द्रव्यं पुत्राभावे पिता हरेतू । भ्राता वा जननी वाऽथ माता वा तत्पितु इत्येवमादीनां विरुद्धार्थानां वाक्यानां योगीश्वरेण व्यवस्था दर्शिता पली गृह्णीयात्' इत्येतद्धचनजातं विभक्तभ्रातृरुखीविषयम् सा च यदि नियो गार्थिनी भवति । कुत एततू नियोगसव्यपेक्षायाः पत्या धनहरणं न स्वतम्रायाँ इति । “पिता हरदपुत्रस्य’ इत्यादिवचनात्तत्र व्यवस्थाकारणं वक्तव्यम् । नान्य ब्द्यवस्थाकारणमस्ति इति गौतमवचनाच्च पिण्डगोत्रर्षिसंबन्धा रिक्थं भजेरनू खी वाऽनपत्यस्य बीज लिप्सेत’ इति । अस्यार्थः-पिण्डगोत्रर्षिसंबन्धा अन पत्यस्य रिक्थं भजेरन्स्त्री वा रिक्थं भजेत् यदि बीजं लिप्सेतेति । मनुरपि (९॥ १४६)-*धनं यो सोऽपत्यं भ्रातुरु पाद्य दद्यात्तस्यैव तद्धनम् ॥' इति । अनेनैतद्दर्शयति विभक्तधनेऽपि भ्रात र्युपरतेऽपत्यद्वारेणैव पल्या धनसंबन्धो नान्यथेति । यथाऽविभक्तधनेऽपि (मनु ९॥१२०)-‘कनीयाज्येष्ठभार्यायां पुत्रमुत्पाद्येद्यदि समस्तत्र विभाग १ दिष्वनुलोमजेषु सूतादिषु प्रतिलोमजेषु ब्राह्मणादिषु अयं ग. २ भाक् विवाह ग.घ ३ गृह्णन्ति यथा ख. ४ धनग्रहणं ध. ५ स्याथ कुलजा ग.घ. ६ विरुद्धानि च वाक्यानीङ्क