पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९१६ याज्ञवल्क्यस्मृतिः । [ व्यवहाराध्यायः . इदानीमुक्तोपसंहारव्याजेन तत्रैव नियममाह सजातीयेष्वयं प्रोक्तस्तनयेषु मया विधिः । समानजातीयेष्वेव पुत्रेषु अयं पूर्वाभावे परः पर इत्युक्तो विधिः न भिन्न जातीयेषु । तत्र च कानीनगूढोत्पन्नसहोढजपौनर्भवाणां सवर्णत्वं जनकद्वारेण न स्वरूपेण । तेषां वर्णजातिलक्षणाभावस्योक्तत्वात् । तथानुलोमजानां मूर्धाव सिक्तादीनामैौरसेष्वन्तभवात्तषामप्यभावे क्षेत्रजादीनां दायहरत्वं बोद्धव्यम् । शूद्रापुत्रस्त्वौरसोऽपि कृत्स्नं भागमन्याभावेऽपि न लभते । यथाह मनु (९॥१५४)-‘यद्यपि स्यातु सत्पुत्रो यैद्यपुत्रोऽपि वा भवेत् । नाधिकं दशमाद्द द्याच्छूद्रापुत्राय धर्मतः ॥’ इति । यदि सत्पुत्रो विद्यमानद्विजातिपुत्रो यद्यपुत्रो ऽविद्यमानद्विजातिपुत्रो वा स्यात्तस्मिन्मृते क्षेत्रजादिर्वाऽन्यो वा सपिण्डः शूद्वापु त्राय तद्धनाद्दशमांशादधिकं न दद्यादित्यस्मादेव क्षत्रियावैश्यापुत्रयोः सवर्णाः पुत्राभावे सकलधनग्रहणं गम्यते ॥ अधुना शूद्रधनविभागे विशेषमाह जातोऽपि दास्यां शूद्रेण कामतोंऽशहरो भवेत् ।। १३३ ।। मृते पितरि कुर्युस्तं भ्रातरस्त्वर्धभागिकम् । अभ्रातृको हरेत्सर्वे दुहितृणां सुतादृते ।। १३४ ।। ३शूद्रेण दास्यामुत्पन्नः पुत्रः कामतः पितुरिच्छया भागं लभते । पितुरूध्र्वे तु यदि परिणीतापुत्राः सन्ति तदा ते भ्रातरस्तं दासीपुत्रं अर्धभागिनं कुर्युः । स्वभागादर्ध दद्युरित्यर्थः । अथ परिणीतापुत्रा न सन्ति तदा कृत्स्त्रं धनं दासी पुत्रो गृह्णीयात् यदि परिणीतादुहितरस्तत्पुत्रा वा न सन्ति । तत्सद्भावे त्वर्ध भागिक एव दासीपुत्रः । अत्र च शूद्रग्रहणाद्भिजातिना दास्यामुत्पन्नः पितुरि च्छयाऽप्यंशं न लभते नाप्यर्ध, दूरत एव कृत्स्नम् । किंत्वनुकूलश्रेजीवनमात्रं लभते ॥ १३३ ॥ १३४ ॥ मुख्यगौणसुता दायं गृह्णन्तीति निरूपितम् । तेषामभावे सर्वेषां दायाद्क्रम पत्री दुहितरचैव पितरौ भ्रातरस्तथा । तत्सुता गोत्रजा बैन्धुशिष्यसब्रह्मचारिणः ।। १३५ ।। एषामभावे पूर्वस्य धनभागुत्तरोत्तरः । खर्यातस्य ह्यपुत्रस्य सर्ववर्णेष्वयं विधिः ॥ १३६ ।। पूर्वोक्ता द्वादशपुत्रा यस्य न सन्ति असावपुत्रः तस्यापुत्रस्य स्वर्यातस्य पर लोकं गतस्य धनभाक् धनग्राही एषां पढ्यादीनामनुक्रान्तानां मध्ये पूर्वस्य १ रूपद्वारेण म. १ प्यसत्पुत्रोऽपि ब्रा भवेद्विति पाकः ३ विभामेऽपि ग, ४ धनं गृह्णीयात् ग. घ. ५ कृत्खं धनं ग. ६ बन्धुः शिष्यः सब्रह्मा ख.