पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्यप्रकरणम् ७ ] मिताक्षरासहेिता १९५ उऊध्र्व पुनरवधेर्न दोष महद्भवेत् । नाभियोज्यः स विदुषा कृतकालव्यतिक्रमात् ॥' इत्यर्थसिद्धमेवो अर्वाक् चतुर्दशादह्नः' इत्येतन्महाभियोगविषयम्–‘महाभियोगेष्वे तानि’ इति प्रस्तुत्याभिधानात् । अवध्यन्तराणि पितामहेलोक्तान्यल्पविषयाणि । कोशमल्पेऽपि दापयेत्’ इति स्मरणात् । तानिच–“त्रिरात्रात्सप्तरात्राद्वा द्वाद दशाहाद्विसप्तकात् । वैकृतं यस्य दृश्येत पापकृत्स उदाहृत इति । महाभियोः द्रव्यं त्रिधा विभज्य त्रिरात्राद्यपि पक्षत्रयं व्यवस्थापनीयम् ११३ ॥ इति कोशविधि तुलादीनि कोशान्तानि पञ्च महादिव्यानि यथोद्देशं योगीश्वरेण व्याख्या स्मृत्यन्तरे त्वल्पाभियोगविषयाण्यन्यान्यपि दिव्यानि कथितानि तण्डुलानां प्रवक्ष्यामि विधिं भक्षणनोदितम् । चैौरे तु तण्डुला देया नान्यस्येति विनिश्चय तण्डुलान्कारयेच्छुक्काञ्छालेनन्यस्य कस्यचित् । मृन्मये भाजने कृत्वा आदित्यस्याग्रतः शुचिः ॥ लानोदकेन संमि श्रान्रात्रैौ तत्रैव वासयेत् । प्राडुखोपोषितं स्नातं शिरोपितपत्रकम् लान्भक्षयित्वा तु पत्रे निष्ठीवयेत्ततः । पिप्पलस्य तु नान्यस्य अभाचे भूर्ज एव तु ॥ लोहितं यस्य दृश्येत हनुस्तालु च शीर्यते । गात्रं च कैम्पते यस्य तमशुद्धं विनिर्दिशेत् ॥' इति शिरोरोपितपत्रकं तण्डुलान्भक्षयित्वा निष्ठीवयेत्प्राड़ि भक्षयित्वेति च ण्यन्ताण्णिचि रूपम् । सर्वदिव्यसाधारणं च धर्मावा हनादि पूर्ववदिहापि कर्तव्यम् ॥ इति तण्डुलविधि तप्तमाषविधिः पितामहेनोक्तः । तथाहि सेौवर्णे राजतं वापि ताम्र वा षोडशाङ्गुलम् । चतुरङ्गुलखातं तु मृन्मयं वाथ मण्डलम् ॥’ वर्तुलमित्य थः । “पूर यां विंशत्या तु पलैस्तु तत् । सुवर्णमाषकं तस्मिन्सुतक्षे निक्षिपेत्तत अङ्गुष्ठाङ्गुलियोगेन उद्धरेत्तप्तमाषकम् कराग्रं यो न जायते । शुद्धो भवति धर्मेण निर्विकारकराङ्गुलि उद्धरेदिति वचनात्पात्रादु त्क्षेपणमात्रं ने बहिः प्रक्षेपणमादरणीयम् सौवर्णे राजते तात्रे आयसे मृन्मयेऽपि वा । गव्यं घृतमुपादाय तद्गौ तापयेच्छुचिः ॥ सौवर्णी राजतीं ताम्रीमायस वा सुशोधिताम् । सलेिलेन सकृद्धेौतां प्रक्षिपेत्तत्र मुद्रिकाम् ॥ ३भ्र मद्वीचितरङ्गाढ्ये ह्यनखस्पर्शगोचरे । परी क्षेतापर्णेन बुरुकारं (?) सुघोषकम् ॥ ततश्चानेन मत्रेण सकृत्तदभिमन्नयेत् ॥ परं वित्रममृतं घृत त्वं यज्ञकर्मसु । दह पावक पापं त्वं हिमशीतं शुचौ भव ॥ उपोषितं स्रातमावाससमागतम् । ग्राहयेन्मुद्रिकां प्रदेशिनीं च तस्याथ परीक्षेयुः परीक्षका यस्य विस्फोटका न स्युः शुद्धोऽसा वन्यथाऽशुचिः ।।' इति । अत्रापि धर्मावाहनाद्यनुसंधातव्यम् ॥ घृतानुमत्रणं प्रा १ कम्पयेद्यस्य. ख. २ न प्रक्षेपणं ख. ३ माद्दरणीयं ग. ४ चरुकारं ख वा न