पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९४ याज्ञवल्क्यस्मृतः । [ व्यवहाराध्यायः प्रतिज्ञापत्रं निधाय विषमभिमन्य दक्षिणाभिमुखस्थिताय विषं प्रयच्छति । स च शोध्यो विषमभिमत्रय भक्षयतीति क्रमः ॥ १ १० ॥ १ १ १ ॥ इति विषवेि धानम् ॥ अथ कोशविधिमाह देवानुग्रान्समभ्यच्र्य तत्रुनानोदकमाहरेत् । संस्लाव्य पाययेत्तस्माञ्जलं तु प्रसृतित्रयम् ।। ११२ ॥ उग्रान्देवान्दुर्गादित्यादीन्समभ्यच्र्य गन्धपुष्पादिभिः पूजयित्वा संस्नाप्य त त्स्वानोदकश्माहरेत् । आहृत्य च ‘तोय त्वं प्राणिनां प्राण ’ इत्यादिना तत्तोयं प्राड़िवाकः संस्राव्य शोथ्येन च तत्तोयं पात्रान्तरे कृत्वा ‘सलेयेन माभिरक्ष त्वं वरुण’ इत्यनेनाभिमश्रितं पाययेत्प्रसृनित्रयम् । एतच्च स्लाधारणधर्मेषु धर्मावाह नादिसकलदेवतापूजाहोमसभत्रकग्रतिज्ञापत्रशिरोनिवेशनान्तेषु सत्सु । अत्र च स्राप्यदेवनियमः कार्यनियमोऽधिकारिनियमश्च पितामहादिभिरुक्तः–“भक्तो यो यस्य देवस्य पाययेत्तस्य तज्जलम् । समभावे तु देवानामादित्यस्य च पैाययेत् ॥ दुर्गायाः पाययेचौरान्ये च शखोपजीविनः । भास्करस्य यत्तोयं ब्राह्मणं तु तन्न पाययेत् ॥ दुर्गायाः स्नापयेच्छलमादित्यस्य तु मण्डलम् । अन्येषामपि देवानां स्नापयेद्वायुधानि तु ॥’ इति देवतानियम ।–“विस्रम्भे सर्वशङ्कासु संधिकार्ये तथैव च । पु कोशः प्रदातव्यो नित्यं चित्तविशुद्धये ।।' इति कार्यनियमः ।

  • पूर्वाहे सोपवासस्य स्रातस्यार्दपटस्य च । सशूकस्याव्यसनिनः कोशपानं विधी

यते ॥’ सशूक आस्तिकः । मद्यपस्रीव्यसनिनां कितवानां तथेव च । कोश प्राज्ञेर्न दातव्यो ये च नास्तिकवृत्तय ॥ महापराधे निर्धमें कृतझे कुीबकुत्सिते । नास्तिकत्रात्यदेशेषु कोशपानं विवर्जयेत् ।।' इति । महापराधे महापातकम् । निर्धमे वर्णाश्रमधर्मरहितः पाखण्डी । कुत्सितः प्रतिलोमजः । दाशाः कैवर्ता इत्यधिकारिनियमः । तथा गोमयेन मण्डलं कृत्वा तत्र शोध्यमादित्याभिमुखं स्थापयित्वा पाययेदिति नारद्वचनाद्वगन्तव्यम् । यथाह–“तमाहूयाभि शस्तं तु मण्डलाभ्यन्तरे स्थितम् । आदित्याभिमुखं कृत्वा पाययेत्प्रसृतित्रयम् ॥ इति ॥ १ १२ ॥ ननु तुलादिषु विषान्तेषु समनन्तरमेव शुद्धयशुद्धिभावना, कोशे तु कथमिः त्यत आह अर्वाक् चतुर्दशादहो यस्य नो राजदैविकम् । व्यसनं जायते घोरं स शुद्धः स्यान्न संशयः ।। ११३ ।। चतुर्दशादह्नः पूर्व यस्य राजिकं राजनिमित्तं देविकं देवप्रभवं व्यसनं दुःखं घोरं महत् नो नैव जायते अल्पस्य देहिनामपरिहार्यत्वात्स शुद्धो वेदितव्यः । १ भिमुखाय स्थिताय ख. मुखाय विष ध. २ पितामहनारदादिभि: घ. ३ दापयेत् घ ४ विभेदे घ. ५ दासेषु ख