पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८८ याज्ञवल्क्यस्मृति [ व्यवहाराध्या मुदके निक्षिप्य पुनः संताप्योदके निक्षिप्य तृतीये तापे संताप्य संदंशेन गृहीत्वा पुरत आनीते सत्यपुरस्कृतं सत्यशब्दयुतं ‘त्वमझे सर्वभूताना'मित्यादि मत्रं कर्ता ब्रूयादितेि ॥ प्राविवाकस्तु मण्डलभूभागाद्दक्षिणप्रदेशे लौकिकमप्ति मुपसमाधाय अझये पावकाय स्वाहेत्याज्येनाष्टोत्तरशतवारं जुहुयात् जुहुयादौ घृतमष्टोत्तरं शतम्’ इति स्मरणात् । हुत्वा च तस्मिन्नझावयःपिण्डः प्रक्षिप्य तमिस्ताप्यमाने धर्मावाहनादिहवना तं पूर्वोत्तं विधिं विधाय तृतीये तापे वर्तमाने अयःपिण्डमप्तिमेभिर्मत्रैरभिमत्रयेत्–‘त्वमझे वेदाश्चत्वारस्त्वं च यज्ञेषु हूयसे । त्वं मुखं सर्वदेवानां त्वं मुखं ब्रह्मवादिनाम् जठरस्थो हि भूतानां ततो वेत्सि शुभाशुभम् । पापं पुनासि वै उच्यते पापेषु दर्शयात्मानमर्चिष्मान्भव पावक । अथवा शुद्धभावेषु शीतो भव हताः त्वमझे सर्वदेवानामन्तश्चरसि साक्षिवत् । त्वमेव देव जानीषे न विदु यनि मानवाः ॥ व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति । तदेनं संशया इति तस्येत्युक्तवतो लौहं पञ्चाशत्पलिकं समम् । अग्विर्ण न्यसेत्पिण्डं हस्तयोरुभयोरपि ।। १०५ ।। अपिच । तस्य कर्तुरित्युक्तवतः ‘त्वमझे सर्वभूतानामि'त्यादिभिर्मत्रैरभिमत्रणं कृतवतो लौहं लोहविकारं पिण्डं पञ्चाशत्पलिकं पञ्चाशत्पलसंमितं सममस्रर हितम् । सर्वतश्च समं वृत्तं श्लक्ष्णं त थाष्टाङ्गुलायामम्–“अस्त्रहीनं समं कृत्वा अष्टाङ्गुलमयोमयम् । पिण्डं तु तापयेदो पञ्चाशत्पलिकं समम् ॥’ इति पिता अग्निवर्णमद्धिसदृशमुभयोर्हस्तयोरश्वत्थपत्रदधिदूर्वाद्यन्तरित न्यैसेन्निक्षिपेत्प्राङ्किवाकः ॥ १०५ ततः किं कुर्यादित्यत आह स तमादाय ससेव मण्डलानि शनैत्रेजेत् । स पुरुषस्तं तप्तलोहपिण्डं अञ्जलिना गृहीत्वा सप्त मण्डलानि शनैर्बजेत् एवकारेरण मण्डलेष्वेव पदन्यासं च दर्शयति । यथाह मण्डलमतिक्रामेन्नाप्यर्वाक् स्थापयेत्पदम्’ इति ससेिव. मण्डलानि शनैर्वजेदित्युक्तं तत्रैकैकं मण्डलं किंप्रमाणकं मण्डलयोरन्तरं अाह षोडशाङ्गुलकं ज्ञेयं मण्डलं तावदन्तरम् ।। १०६ । षोडश अङ्गुलानि यस्य तत्षोडशाङ्कलकम् । षोडशाङ्गुलप्रमाणं मण्डलं बोद्धः ठयम् । मण्डलयोरन्तरं मध्यं च तावदेव षोडशाङ्गुलकमेव ।-सप्त मण्डलानि बजेदिति वदता प्रथममवस्थानमण्डलमेकमुक्तं अतश्चाष्टमण्डलानि षोडशाडु लकानि मण्डलानामन्तराणि मध्यानीत्यर्थः मण्डलान्तराणि तु स तावत्प्रमा णानि ॥ एतदेव नारदेन परिसंख्यायोक्तम्--'द्वात्रिंशदङ्गुलं प्राहुर्मण्डला