पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५६ याज्ञवल्क्यस्मृतिः । [व्यवहाराध्यायः मीति । प्रातिभाव्यं विधीयत इति प्रत्येकं संबध्यते । आद्यौ तु दर्शनप्रत्ययप्रति भुवौ वितथे अन्यथाभावे अदर्शने विश्वासव्यभिचारे च दाप्यौ राज्ञा प्रस्तुतं धनमुत्तमर्णस्य । इतरस्य दानप्रतिभुवः सुता अपि दाप्याः ॥ वितैथ इत्येव शाठ्येन निर्धनत्वेन वाऽधमर्णेप्रतिकुर्वति ईतरस्य सुता अपीति वदता पूर्वयोः सुता न दाप्या इत्युक्तम् । सुता इति वदता न पौत्रा दाप्या इति दर्शितम् ॥ ५३ ॥ एतदेव स्पष्टीकर्तुमाह दर्शनप्रतिभूर्यत्र मृतः प्रात्यकिोऽपि वा । न तत्पुत्रा ऋणं दद्युर्दद्युदर्दानाय यः स्थितः ॥ ५४ ॥ यदा तु दर्शनप्रतिभूः प्रात्यकिो वा प्रतिभूर्दिवं गतस्तदा तयोः पुत्राः प्राति भाव्यायातं पैतृकमृणं न दद्युः । यस्तु दानाय स्थितः प्रतिभूर्दिवं गतस्तस्य पुत्रा दद्युर्न पौत्राः । ते च मूलमेव दद्युर्न वृद्धिम् । ‘ऋत्णं पैतामहं पौत्रः प्राति भाव्यागतं सुतः । समं दद्यात्तत्सुतौ तु न दाप्याविति निश्चय ॥’ इति व्यास वचनात् । प्रातिभाव्यव्यतिरिक्तं पैतामहमृणं पौत्रः समं यावद्भहीतं तावदेव दद्यान्न वृद्धिम् । तथा तत्सुतोऽपि प्रातिभाव्यागतं पेिञ्यमृणं सममेव दद्यात् । तयोः पौत्रपुत्रयोः सुतौ पौत्रपौत्रौ च प्रातिभाव्यायातं अप्रातिभाव्यं च ऋणं यथाक्रममगृहीतधनौ न दाप्याविति । यदपि स्मरणम्--'खादको वित्तहीन स्याल्लुप्तको वित्तवान्यदि । मूलं तस्य भवेद्देयं न वृद्धिं दातुमर्हति ॥’ इति तदपि लझकः प्रतिभूः । खादकोऽधमर्ण । लझको यदि वित्तवान्मृतस्तदा तस्य पुत्रेण मूलमेव दातव्यं न वृद्धिरिति व्याख्येयम् । यत्र दर्शनप्रतिभूः प्रत्ययप्रति भूर्वा बन्धकं पर्याप्तं गृहीत्वा प्रतिभूर्जातस्तत्र तत्पुत्रा अपि तस्मादेव बन्धकात् प्रातिभाव्यायातमृणं दद्युरेव । यथाह कात्यायनः–“गृहीत्वा बन्धकं यत्र दर्शनेऽस्य स्थितो भवेत् । विना पित्रा धनात्तस्माद्दाप्यः स्यात्तदृणं सुतः ।।' इति । दर्शनग्रहणं प्रत्ययस्योपलक्षणम् । विना पित्रा पितरि प्रेते दूरदेशं गते वेति ॥ ५४ ॥ यस्मिन्ननेकप्रतिभूसंभवस्तत्र कथं दाप्यस्तत्राह बहवः स्युर्यदि खांशैर्दद्युः प्रतिभुवो धनम् । एकच्छायाश्रितेष्वेषु धनिकस्य यथारुचि ।। ५५ ।। यद्येकस्मिन्प्रयोगे द्वौ बहवो वा प्रतिभुवः स्युस्तदणै संविभज्य स्वांशेन दद्युः । एकच्छायाश्रितेषु प्रतिभूषु एकस्याधमर्णस्य छाया सादृश्यं तमाश्रिता एक च्छायाश्रिता । अधमणो यथा कृत्स्नद्रव्यदानाय स्थितस्तथा दाने प्रतिभुवोऽपि प्रत्येकं कृत्स्नद्रव्यदानाय स्थिताः एवं दर्शने प्रत्यये च तेष्वेकच्छायाश्रितेषु प्रति १ संबन्धः ख. २ वितथेऽन्यथाभावे. ३ दानप्रतिभुवः. ४ दर्शनप्रत्ययप्रतिभुवोः. ५ दिष्टं गतः घ.६ प्रपौत्रपौत्रौ च. ध.७ दातव्यमित्याह ख. ८ दाने प्रतिभुवः घ. ९ तथैकच्छाया ख