पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
साधारणव्य०मा०प्र०१]
११५
मिताक्षरासहिता ।

  कार्यान्तरंव्याकुलतया व्यवहारानपश्यता नृपेण पूर्वोक्तैः सभ्यैः सह सर्वधर्म वित् सर्वान्धर्मशास्त्रोक्तान्सामयिकांश्च धर्मान्वेत्ति विचारयतीति सर्वधर्मवित् ब्राह्मणो न क्षत्रियादिर्नियोक्तव्यो व्यवहारदर्शने । तं कात्यायनोक्तगुणवेि च शिष्टं कुर्यात् । यथाह-‘दान्तं कुलीनं मध्यस्थमनुद्वेगकरं स्थिरम् । परत्र भीरुं धर्मिष्टमुद्युक्त क्रोधवर्जितम् ॥’ इति । एवंभूतब्राह्मणासंभवे क्षत्रियं वैश्यं वा नियुञ्जीत न शूद्रम् । यथाह कात्यायनः–‘ब्राह्मणो यत्र न स्यातु क्षत्रियं तत्र योजयेत् । वैश्यं वा धर्मशास्त्रज्ञ शूदं यलेन वर्जयेत् ॥’ इति । नार देन त्वयैमेव मुख्यो दर्शितः–“धर्मशास्त्रं पुरस्कृत्य प्राड़िवाकमते स्थितः । समाहितमतिः पश्येद्यवहाराननुक्रमात् ॥' इति । प्रङ्किवाकमते स्थितो न स्वमते स्थितः । राजा चारचक्षुषा परसैन्यं पश्यतीतिवत् । तस्य चेयं यौगिकी संज्ञा । अर्थिप्रत्यर्थिनैौ पृच्छतीति प्राट् तयोर्वचनं विरुद्धमविरुद्धं च सभ्यैः सह विवेिनक्ति विवेचयति वेति विवाकः । प्राद चासौ विवाकश्च प्राड़िवाकः । उतंच-विवादानुगतं पृष्टा ससभ्यस्तत्प्रयखतः । विचारयति येनासौ प्राड़ि वाकस्ततः स्मृत ॥’ इति ॥ ३ ॥
  प्राड्विवाकादयः सभ्या यदि रागादिना स्मृत्यपेतं व्यवहारं विचारयन्ति तदा राज्ञा किं कर्तव्यमित्यत आह -

रागालोभाद्भयाद्वापि स्मृत्यपेतादिकारिणः ।
सभ्याः पृथक्पृथग्दण्ड्या विवादाद्विगुणं दमम् ॥ ४ ॥

  अपिच । पूर्वोक्ताः सभ्या रजसो निरङ्कुशत्वेन तदभिभूता रागात्तेहातिश यालोभालुिप्सातिशयाद्भयात्संत्रासात्स्मृत्यपेतं स्मृतिविरुद्धं आदुिशब्दादाचारा पेतं कुर्वन्तः पृथक्पृथगेकैकशो विवादाद्विवादपराजयनिमित्ताद्दमाि द्वगुण दम दण्ड्याः न पुनर्विवादास्पदीभूताद्रव्यात् । तथा सति स्त्रीसंग्रहणादिषु दण्डा भावप्रसङ्गः । रागलोभभेयानामुपादानं रागादिष्वेव द्विगुणो दमो नाज्ञानमो हादिष्विति नियमार्थम् ॥ नच ‘राजा सर्वखेष्ट ब्राह्मणवर्जम्’ इति गौतमव चैनान्न ब्राह्मणा दण्ड्या इति मन्तव्यम् । तस्य प्रशंसार्थत्वात् । यत्तु षङ्गि परिहायों रॉज्ञाऽवध्यश्चाबन्ध्यश्चादण्ड्यश्चाबहिष्कार्यश्चापरिवाद्यश्चापरिहार्यश्चेति तदपि स एष बहुश्रुतो भवति लोकवेदवेदाङ्गविद्वाकोवाक्येतिहासपुराणकुशल स्तदपेक्षस्तदृत्तिश्चाष्टचत्वारिंशत्संस्कारैः संस्कृतस्त्रिषु कर्मस्वभिरतः षट्सु वा सम

याचारिकेष्वभिविनीत इति प्रतिपादितबहुश्रुतविषयं न ब्राह्मणमात्रविषयम् ॥४


१ व्यग्रतया ख. ग. २ धर्मान् शास्रोक्तान् ग. ३ ब्राह्मण एव. ४ विवक्तीति वा ग

५ बृहस्पतिस्तु–*विवादे पृच्छति प्रश् प्रतिप्रक्षे तथैव चव । नयपूर्वे प्राग्वदति प्राड्विवाक स्ततः स्मृतः ॥’ इति व्य. म. ६ न ब्राह्मणेो दण्ड्य इति क. ग. ७ राशा वध्यश्चावध्यश्च ग. ८ वेदाङ्गविद्वाक्येतिहास ग. ९ वाकोवाक्यं उक्तिप्रत्युक्तिमद्वाक्यम् या० १३