पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११६
[ व्यवहाराध्यायः
याज्ञवल्क्यस्मृतिः ।

व्यवहाररावषयमाह -

स्मृत्याचारव्यपेतेन भार्गेणाधर्षितः परैः ।
आवेदयति चेद्राज्ञे व्यवहारपदं हि तत् ॥ ५ ॥

  धर्मशास्रसमयाचारविरुद्धेन मार्गेण परैराधर्षितोऽभिभूतो यद्राज्ञे प्राधिवा काय वा आवेदयति विज्ञापयति चेद्यदि तदावेद्यमानं व्यवहारपदं प्रतिज्ञोत्त रसंशयहेतुपरामर्शप्रमाणनिर्णयप्रयोजनात्मको व्यवहारस्तस्य पदं विषयस्तस्य चेदं सामान्यलक्षणम् । स च द्विविध । शङ्काभियोगस्तत्त्वाभियोगश्चति । यथाह नारदः–‘द्यभियोगस्तु विज्ञेयः शङ्कातत्त्वाभियोगतः । शङ्काऽसतां तु संसर्गा त्तत्वं होढाऽभिदर्शनात् ।।' इति । होढा लोप्त्रं । लिङ्गमिति यावत् । तेन दर्शनं, साक्षाद्वा दर्शनं होढाभिदर्शनं तस्मात् । तत्त्वाभियोगोऽपि द्विविधः । प्रतिषेधा त्मको विध्यात्मकश्रेति । यथा मत्तो हिरण्यादिकं गृहीत्वा न प्रयच्छति । क्षेत्रादिकं ममायमपहरतीति च । उक्तंच कात्यायनेन–“न्याय्यं स्वं नेच्छते कर्तुमन्याय्यं वा करोति यः’ इति । स पुनश्चाष्टादशधा भिद्यते । यथाह मनु (८॥४-७)–“तेषामाद्येमृणादानं निक्षेपोऽस्वामिविक्रयः । संभूय च समुत्थानं दत्तस्यानपकर्म च ॥ वेर्तनयैव चाऽऽदानं संविदश्च व्यतिक्रमः । क्रयविक्रयानु शयो विवादः स्वामिपालयोः ॥ सीमाविवादधर्मश्च पारुप्ये दण्डवाचिके । स्तेयं च साहसं चैव स्त्रीसंग्रहणमेव च ॥ स्त्रीपुंधर्मे विभागश्च यूतमाह्वय एव च । पदान्यष्टादशैतानि व्यवहारस्थिताविह ॥’ इति ॥ पुतान्यपि साध्यभेदन पुनर्ब हुत्वं गतानि । यथाह नारदः पुषामेव प्रभेदोऽन्यः शतमष्टोत्तरं भवेत्। क्रियाभेदान्मनुष्याणां शतशाखो निगद्यते ॥’ इनि ॥ आवेदयति चेद्राज्ञे इत्यनेन स्वयमेवागत्यावेदयति, न राजप्रेरितस्तन्पुरुषप्रेरितो वेति दर्शयति । यथाह मनुः (८॥४३)–“नोत्पादयेत्स्वयं कार्य राजा नाप्यस्य पूरुष । नच प्रापित मन्येन ग्रसेतार्थ कथंचन ॥’ इति ॥ परैरिनि परेरण पराभ्यां पररित्यकस्यैकेन द्वाभ्यां बहुभिर्वा व्यवहारो भवतीति दर्शयति । यत्पुनः–“एकस्य बहुभि सार्ध स्त्रीणां प्रेष्यजनस्य च । अनादेयो भवेद्वादो धर्मविद्भिरुदाहृतः ॥' इति

नारदवचनं तद्भिन्नसाध्यद्वयविषयम् । आवेदयति चेद्राज्ञे इत्यनेनेव राज्ञा पृष्टो


१ लुप्यत इति लोप्त्रं चैौर्यधनम्. २ लिङ्गं अव्यभिचरितं चिह्ममित्यर्थ . ३ ऋणादानं ऋणस्य न दानमदानम्, निक्षेपः स्वधनस्यान्यस्मिन्न६णम्, अस्वामिना कृतो विक्रयः, संभू यसमुत्थानं अनेकैमिलित्वा यत्र धनार्थ वाणिज्याद्युदमः क्रियते. दत्तस्यानपकर्म अप्रत्यर्प णम्. ४ कर्मकरस्य भृतेरदानम्, संविदः कृतव्यवस्थाया अतिक्रमः, अनुशयः क्रयविक्रये च कृते पश्चात्तापाद्विप्रतिपत्तिः, स्वामिपशुपालयोर्विवाद . ५ ग्रामसीमाविप्रतिपत्तिः, वाक्पारु ष्यमाक्रोशनादि, दण्डपारुष्यं ताडनादि, स्तयं निहवेन धनम्रहणम्, साहसं प्रसह्य धनह रणादि, स्त्रियश्च परपुरुषसंपर्कः. ६ स्रीसहितस्य पुंसो धर्मे व्यवस्था, विभागः पैतृकादिध नस्य, यूतं अक्षादिक्रीडा, पणव्यवस्थापनपूर्वकं पक्षिमेषादिप्राणियोधनं, समाह्वयस्य प्राणि चूतरूपत्वेन यूतावान्तरविशेषत्वादष्टादशसंख्योपपत्तिः. ७ स्मृतम् घ