पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
राजधर्मप्रकरणम् १३]
९७
मिताक्षरासहिता ।


नरेन्द्राणामभिषिक्तक्षत्रियाणां ग्रहाः पूज्यतमा । अनेनान्येषामपि पूज्या इति गम्यते । उभयत्र कारणमाह-प्राणिनामभ्युदयविनिपाता ग्रहाधीनाः य स्मात्तस्मादधिकारिभिः पूज्याः । किंच । जगतः स्थावरजङ्गमात्मकस्य भावाभा वावुत्पत्तिनिरोधैौ ग्रहाधीनौ । तत्र यद्येते पूजितास्तदा स्वकाल एवोत्पतिनि रोधैौ भवतः । अन्यथा उत्पत्तिसमये नोपादः अकाले निरोधश्च । जग दीश्वरत्वाच नरेन्द्राणां तद्योगक्षेमकारिणां पूज्यतमा ग्रहा इति तेषां विशेषेण शान्तिकादिष्वधिकार । तथाच गौतमेन –“राजा सर्वस्येष्ठ ब्राह्मणवज्र्यम् ’ इति राजानमधिकृत्य ‘बर्णानाश्रमांश्च न्यायतोऽभिरक्षेच्च । ततचैतान्स्वधर्मे स्थाप येत्’ इत्यादीन्कश्चिद्धर्मानुक्त्वा—‘थानि च दैवोत्पातचिन्तकाः प्रब्रूयुस्तान्या द्रियेत तदधीनमपि खेके योगक्षेमं प्रतिजानते’ इति । शान्तिकपौष्टिकाद्यनुष्टा नहेतुमभिधाय शान्तिकपुण्याहस्वस्त्ययनायुष्यमङ्गलसंयुक्तान्याभ्युदयेिकानि वि द्वेषिणः स्तम्भनाभिचारद्विषदृद्धियुक्तानि च शालाशैौ कुर्यादिति शान्तिकादीनि दर्शितानि ॥ ३०८ ॥

इति ग्रहशान्तिप्रकरणम् ।


अथ राजधमेप्रकरणम् १३

साधारणान्गृहस्थधर्मानुक्त्वेदानीं राज्याभिषेकादिगुणयुक्तस्य गृहस्थस्य विशेषधर्मानाह-

महोत्साहः स्थूललक्षः कृतज्ञो वृद्धसेवक ।
विनीतः सत्त्वसंपन्नः कुलीनः सत्यवाक्शुचिः ॥ ३०९ ।।
अदीर्घत्रः स्मृतिमानक्षुद्रोऽपरुषस्तथा ।
धार्मिकोऽव्यसनचैव प्राज्ञः शूरो रहस्यवित् ।। ३१० ॥
खरन्ध्रगोप्ताऽऽन्वीक्षिक्यां दण्डनीत्यां तथैव च ।
विनीतस्त्वथ वार्तायां त्रय्यां चैव नराधिपः ॥ ३११ ।।

पुरुषार्थसाधनकर्मारम्भाध्यवसाय उत्साहः महानुत्साहो यस्यासौ महो त्साहः । बहुदेयार्थदर्श स्थूललक्ष । परकृतोपकारापकारौ न विस्मरतीति कृ तज्ञः । तपोज्ञानादिवृद्धानां सेवकः । विनयेन युक्तो विनीतः । विनयशब्देना विरुद्धः पूर्वोक्तस्रातकधर्मकलाप उच्यते—‘न संशयं प्रपद्येत नाकस्मादप्रियं व देत्’ इत्यादिनोक्तः । सत्त्वसंपन्नः संपदापदोर्हर्षविषादरहितः । मातृतः पितृत श्वाभिजनवान्कुलीनः । सत्यवाक्सत्यवचनशीलः । शुचिर्बह्याभ्यन्तरशौचयुक्तः अवश्यकार्याणां कर्मणामारम्भे प्रारब्धानां च समापने यो न विलम्बतेऽसाव दीर्घसूत्रः । अधिगतार्थाऽविस्मरणशीलः स्मृतिमान् । अक्षुद्रोऽसदुणद्वेषी ।


१ अथ चान्येषामपि ख . २ खकालादुत्पत्ति ग. ३ तस्य नोत्पादो' न काले क. ४ संवननाभिचार ग. ५ अदीर्घसूत्री ग. ६ सत्यवादन ग.