पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
ग्रहशान्तिप्र० १२]
९५
मिताक्षरासहिता ।

नित्यं केतवः स्युर्वरप्रदाः ॥ सर्वे किरीटिनः कार्या ग्रहा लोकहितावहाः । स्वाङ्गुलेनोच्छूिताः सर्वे शतमष्टोत्तरं सदे'ति । एतेषां स्थापनदेशश्च तत्रैवोक्तः ‘मध्ये तु भास्करं विद्यालोहितं दक्षिणेन तु । उत्तरण गुरु विद्यादुध पूर्वोत्तरेण तु ॥ पूर्वेण भार्गवं विद्यात्सोमं दक्षिणपूर्वके । पश्चिमेन शनिं विद्याद्राहुं पश्चिम दक्षिणे ॥ पश्चिमोत्तरतः केतुं स्थाप्या वै शुकृतण्डुलैः ॥' इति ॥ २९७ ॥
प्रहपूजावाधमाह--

यथावण प्रदेयानि वासासं कुसुमानि च ।। २९८ ।।
गन्धश्च बलयचैव धूपो देयश्च गुग्गुलुः ।
कर्तव्या मत्रवन्तश्च चरवः प्रतिदैवतम् ।। २९९ ।।

यथावर्ण यस्य ग्रहस्य यो वर्णस्तद्वर्णानि वस्रगन्धपुष्पाणि देयानि । बलयश्च धूपश्च सर्वेभ्यो गुग्गुलुर्देयः । चरवश्च प्रतिदैवतमन्निप्रतिष्ठापनान्वाधानादिपूर्वकं चतुरश्चतुरो मुष्टीन्निर्वपत्यमुष्मै त्वा जुष्टं निर्वपामी'त्यादिविधिना कार्याः । अन न्तरं सुसमिद्धेऽविध्माधानाद्याधारान्तं कर्म कृत्वा आदित्याद्युद्देशेन यथाक्रम वक्ष्यमाणमत्रैर्वक्ष्यमाणाः समिधो वक्ष्यमाणप्रकारेण हुत्वा चरवो होतव्याः ॥२९८॥२९९॥ ग्रहमन्त्रानाह--

आकृष्णेन इमंदेवा अग्रिमूर्धा दिवः ककुत् ।
उदुध्यखेति च ऋचो यथासंख्यं प्रकीर्तिताः ।। ३०० ।।
बृहस्पते अतियदर्येस्तथैवान्नात्परिघुतः ।
शनोदेवीस्तथा काण्डात्केतुं कृण्वन्निमांस्तथा ।। ३०१ ।।

आकृष्णेन रजसा वर्तमान इत्यादयो नव मत्राः यथाक्रममादित्यादीनां वेदि तव्याः ॥ ३०० ॥ ३०१ ॥ इदानीं समिध आह--

अर्कः पलाशः खदिर अपामार्गेऽथ पिप्पलः ।
उदुम्बरः शमी दूर्वा कुशाश्च समिधः क्रमात् ।। ३०२ ।।

अर्कपलाशादयो यथाक्रमं सूर्यादीनां समिधो भवन्ति । ताश्वाः अभझाः सत्वचः प्रादेशमात्राः कर्तव्याः ॥ ३०२ ॥

एकैकस्याँत्राष्टशतमष्टाविंशतिरेव वा ।
होतव्या मधुसर्पिभ्य दवा क्षीरेण वा युताः ।। ३०३ ।।

किंच । आदित्यादीनामेकैकस्याष्टशतसंख्या अष्टाविंशतिसंख्या वा यथासंभर्व मधुना सर्पिषा दवा क्षीरेण वा युता अक्ता अकौदिसमिधो होतव्याः ॥ ३०३ ॥


१ ऽझावन्वाधानादनन्तरं कर्म कृत्वा क. २ औदुम्बर ख. ३ कस्य त्वष्टशतं ख.