पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
श्राद्धप्रकरणम् १०]
७९
मिताक्षरासहिता ।

ये समाना इति द्वाभ्यां शेषं पूर्ववदाचरेत् ।
एतत्सपिण्डीकरणमेकोद्दिष्टं स्त्रिया अपि ।। २५४ ।।

गन्धोदकतिलैर्युक्त पात्रचतुष्टयं अध्यैसिद्धयर्थ पूर्वोक्तविधिना कुर्यात् । तिलैर्युक्तं पात्रचतुष्टयमिति वदता पितृवर्गे चत्वारो ब्राह्मणा दर्शिता स्थितावेव । अत्र प्रेतपात्रेोदकं किंचिदवशेषं त्रिधा विभज्य पितृपात्रेषु सेचयेत् ‘ये समानाः समनसः’ इति द्वाभ्यां मन्ब्राभ्याम् । शेषं विश् पूर्ववत्पार्वणवदाचरेत् । प्रेताध्यैपान्नाचशिष्टोदकेन प्रेतस्थानब्राह्मणहस्तेऽध्यै दत्वा शेषमेकोद्दिष्टवत्समापयेत् । पित्र्येषु त्रिषु पार्वणवत् । एतत्सपिण्डीकरणमनन्त रोक्तमेकोद्दिष्टं च ततः प्रागुक्तं स्रिया अपि मातुरपि कर्तव्यं । एवं वदता पार्वणे मातुःश्राद्धं पृथकर्तव्यमित्युक्तं भवति अत्र प्रेतशब्दं पितुः प्रपितामहविषयं केचिद्वर्णयन्ति तस्य त्रिष्वन्तर्भावेन सपिण्डीकरणोत्तरकालं पिण्डदानादिनिवृ त्युपपत्तेः । समनन्तरमृतस्योत्तरत्र पिण्डोदकदानानुवृत्तरन्तर्भावो न युक्त अतएवाह यन्म यः सपिण्डीकृतं प्रेतं पृथक्पिण्डे नियोजयेत् । विधिप्तस्तेन भवति पितृहा चोपजायते ॥’ इति । प्रकर्षेण इतः प्रेत इति चतुर्थेऽपि प्रेतश दोपपत्तेः । “प्रेतेभ्य एव निपृणीयात्’ इति च प्रयोगदर्शनात्। अपिच–“सपिण्डी करणं श्राद्धं देवपूर्व नियोजयेत् । पितृनेवाशयेत्तत्र पुनः प्रेतं न निर्दिशेत् ॥’ इति सपिण्डीकरणोत्तरकालं प्रेतस्य श्राद्धादिप्रतिषेधो दृश्यते स संभवति । अमावास्यादौ श्राद्धविधानात् । ‘सपिण्डता तु पुरुषे सप्तमे विनि वर्तते' इत्येतदपि वचनं चतुर्थस्य त्रिष्वन्तर्भाव एव घटते ‘चतुर्थस्य पिण्डत्रयव्या पित्वं पञ्चमस्य पिण्डद्वयव्यापित्वं षष्ठस्यैकपिण्डव्यापित्वं सप्तमे विनिवृत्तिः' इति पितृपात्रेष्वित्येतदपि पितृमुख्यत्वादस्मिन्नेव पक्षे घटते नान्यथा, प्रपितामहप्रमु खत्वात् । तस्मात्पितृपात्रेषु तत्प्रेतपात्रं प्रसेचयेदिति, पितुः प्रपितामहपात्रं पि त्रादिपात्रेषु प्रसेचयेदिति तदयुक्तम् । नह्यत्र पिण्डसंयोजनमुत्तरत्र पिण्डदाना दिनिवृत्तिप्रयोजकम्, अपितु पितुः प्रेतत्वनिवृत्या पितृत्वप्रास्यर्थम् । प्रेतत्वं च क्षुत्तृप्णोपजनितात्यन्तदुःखानुभवावस्था । यथाह मार्कण्डेयः–‘प्रेतलोके तु वसतिर्तृणां वर्ष प्रकीर्तिता । क्षुत्तृष्णे प्रत्यहं तत्र भवेतां भृगुनन्दन पितृत्वप्राप्तिश्च चस्वादिश्राद्धदेवतासंबन् प्राक्तनैकोद्दिष्टसहितेन सपिण्डीकर णेन प्रेतत्वनिवृत्या पितृत्वं प्राप्तोतीत्यवगम्यते—‘यस्यैतानि न दत्तानि प्रेतश्रा द्वानि षोडश । प्रेतत्वं सुस्थिरं तस्य दतैः श्राद्धशतैरपि ।' इति । तथा—‘चतुरो निर्वपेत्पिण्डान्पूर्व तेषु सैमावपेत् । ततःप्रभृति वै प्रेत यः सपिण्डीकृतं प्रेतम्’ इत्यनेनापि पृथगेकोद्दिष्टविधानेन पण्डदाननिषेधात्पार्वणविधानेन सह तैच सांवत्सरिकपाक्षिः कैकोद्दिष्टविधानेनापोद्यते । यदपि पुनः प्रेतं न निर्दिशेदिति, तदपि प्रेतशब्दं


१ मृतस्य पिण्डोदक क. २ समानयेत् क, समापयेत् ख. ३ एतच ख. ४ विधाने नोपपद्यते क. विधानायोपपाद्यते ख या० १