पृष्ठम्:यतिराजविजयम्.pdf/96

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

o यतिराजविजयमू-नाटकम्ها हृदयस्तिष्ठति । यदयमेवाक्सरो देवेन देवीं योजयितुम् । (पुरोऽवलोक्य.) जयतु समिन्नमात्यो देवः । राजा--(सादरं पश्यति ) यामु --भद्र ! किंचिदाकुलेव लक्ष्यसे । सुनी -(स्मित कृत्वा) यतिराजे महामन्त्रिणि किमाकुला भवामि ? राजा-(विहस्य) सोल्लुण्ठमिव प्रतिभाति । यामु- ततु देवो जानार्ति । यतेि -(सस्मितम } सुनीर्ति प्रति किंचिद्रहस्यमिव देवस्य : तदावां बहिरंगमेव । राजा - किं चक्षुषी बहिरंगम् ? सुनी -चक्षुषोऽपि राज्ञां सुनितिरन्तरंगमेव । यति -(स्वगतम) इयमेकान्ते देवमनुकूलयितुम"तैव । तदस्माभिरक्काशी देयः ( प्रकाशम् ) यावन्नियमशेषं निर्वत्यै समागच्छामः, तावदियं देवं विनोदयतु । (जनान्तिकें) भद्र ! सिद्धमनुवदामि । युक्तायुक्तनिरूपणं सदृशयोस्संयोजनं क्रुद्धयोः क्रोधस्योपरमं विधातुमपि ते लीलैव यद्भामिनि! । तत्संयोजयितुं यतस्व गणिकासंसर्गजातेर्ष्यया। देव्या देवमुदारशीलगुणया नाभ्या गतिस्वां विना ॥ १० ॥ (इति यामुनेन सह निष्क्रान्तः) राजा--(सुनीति हस्ते गृहीत्वा) प्रियसखि! सत्यमेव ब्रूहि। त्वप्रियसखी किमसान् गणयति ; कदाचिर्दगीकरिष्यति वा ? सुनी - तद्देव एव निरूपयतु; स्वदोषः किं प्रत्यर्हतीति । (विचिन्त्य )