पृष्ठम्:यतिराजविजयम्.pdf/95

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थोऽङ्गः ce अस्याश्च स्तनसंगिनीमिव वहन्नङ्केन कस्तूरिकां आलिप्यत्ययमादरेण रजनीमधन्मषतारकम्। ९ । यामु ~~- ( ग्ाजानं चक्षुषा निर्दिष्ट्रान् , जनान्तिकम् अयमिदानीमिन्दृदये' दृर मुन्ाद्यति । रामा -एवम्प्यस्य भवतु रागोस्पोड: । स कदाचित्स्थाने पतिप्यति । देवी सुमतिब्ध किंविदुत्सुका तिष्ठति । यामु -कथमेतत्संभवति ? यदेष सकललोकसभ्मोहनचतुरया मायःविलसन्या वशीकृतः तया मुक्तोऽपि न तां मुञ्चति । तज्जानती सुमतिश्च मानवती तं न गणयति । यति – तत्तथैव ; तथापि, मद्दर्शितसूत्रमार्गानुसारेणी सुनीतिः,' व्याजकुलषितैौ तौ संयॊजॆथितुं प्रभवति । यामु - गाथा सति संभव येव | राजा-किं भवन्ती मन्त्रयतः ? २:ामु –त्वय्येवं' ललिते सति मन्त्रप्वेव 'कार्यभारः पर्यवस्यति । राजा--("स्मयत ) { ततः प्रविशति सुनीतिः ) सुनीतिः -देवः, संप्रति स्वचरितनाटकाक्लेफनसमये मिथ्यादृष्टिभृमिकां परिगृह्य प्रविष्ठे वैदेशिकें भरते, दृष्टदुष्टतमहत्यचेष्टायां मिथ्यादृष्टी, किंचिद्विरत

  • दृदयेन् ~पा० . Rकललोकविप्रलम्भचतुरथ मिथ्याष्ट्रया माह 4: -पा० 3. सुर्नीतिस्तु तेन राज्ञ! सर्श्वंॉज़lयतुभ्यः -पा-

. त्वय्येवमु५लालिते -पा- . कार्यचिन्ता-पां० . स्मित कोंत ल-पा०