पृष्ठम्:यतिराजविजयम्.pdf/94

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R. C. यतिराजविजयम्---नाटकम् (ततः प्रविशति रामानजदत्तहस्तो राजा यामुनश्च) राजा---(पुरोऽवलोक्य सानन्द्रम् ) पैौरन्दरी तिलकयन्। ककुभ कराग्रे’ चन्द्र: एष हरिचन्दनपंक्ताग्रैः । अवादयत्यधरबिम्बमिमां सरागां आलोकित: प्रणयपेशलमेगनाभिः । ५ । (पाश्चमबाटोक्य सम्मितम ) 'सन्यासनिर्धतमकलमांसारिकवृत्तान्तयोर्युवयो. रेतदाकर्णनमपि कर्णयोरुपपुवाय । गति - (कणों पिधाय) न हि न हि, भवन्मुखसमदूते सर्व संसारमेषजम्। मातुःस्तनविनिष्ठद्धृतं पयो भवति किं विषम् ।। ६ ।। यामु - गृहिणोऽपि तवादेशकारिणो विषया अपि । म्वकलत्रोपभोगाद्या: कल्पन्ते मुक्तिहेतवः । ७ ।। देव ! दीयतामिनो दृष्टिः । आमीलद्विरवेक्ष्य पत्रनिचर्यान्तर्निरुद्धां प्रियाम् आधावन्मधुपानकेलिविक्शामाक्रप्टुमिच्छन् बहिः | पक्षाभ्यां परेिताडयन पदनखेः पर्यायतः पाष्टयन तुण्डाभ्रेण च "क्रॊण्डयन् मघुकरः पंकरुहं क्रोशति || ८ | राजा---*प्रणयरसपारभूमिः ग्वाट्टु दाम्पत्यम् ! ( पुर्गेऽवलोक्य सानुरागम् ) आनीलां करपलवैरपनयन गाढां तमः'कन्दलीम्। आशां संप्रति वासवीमनुभवत्रक्षीणरोग: शशी । 1. स्ववासननिर्धेत-पा० 3. प्रणयपारभूमि: -पा० 3. कञ्चुलीम -५०