पृष्ठम्:यतिराजविजयम्.pdf/93

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ਯੋs: في لجأ गीता - वासुदेवप्रभादपात्र भूयाः। वत्स ! खाण्डिक्याय मुक्ौ किमुक्त वया, परजीवयोरभेदलक्षर्ण स्वरूपैक्यम ४ जन ---न हि न हि : स्वभावैक्यम् । (संविन्मयम् । इच्चादि पुनस्तदेव पठति ) गीता - - तर्हि त्वयि म्वकीय ववुरं मयिावादप्रभृतीनां **उन्मुखेन शिरः क्रण्डूयन'मेव पर्येवम्येत् । जन ---क: सन्देहः ? न र्हि कश्चिदस्मिन् गजकुले भवतीमुल्लंघयति । ( विलोक्य ) किंचिदाकुलामिव भवतीमुपलक्षयामि । गीता-वस! देवीं सुमतिमनुगृहन्नव देवी दृश्यते । तनिमित्तमाकुलोऽसि । जन { साश्वर्य 5 किं निजतमेतस्य : अथवा, संभवत्येव कदाचिन्निजकलत्र प्रीतिः ! गीता-(विहस्य मिथ्यादृष्टिविमोहितस्य न कदाचिदपि तत्संभवति । तथापि, यतिराजशिप्याभ्यां गृहीतवैतालिकवेषभ्यां प्रविश्य प्रकाशितबहुनीतिविलवे मन्त्रिणि मायावादे विरक्तहृदय', तत्पदे निरवद्यनिखिलनीतिविभर्व रामानुजे निवेश्य, तदनुरोधेत देवी देव्या सुमती किंचित्साभिलाष इव तिष्ठति । तदनुरागवर्धनाय भगवंतीं लक्ष्मीमाराधयितुं फलकुसुमादिसंपादनीय ध्यापृताऽस्मि । जन - २यापन सार्वभौ सुरभश्वास क्लैं. कुन्तलैं. भृ|भ्रान्तिकररलंकृतमुखांभाजी स्थिता वक्षसि । स्वच्छायावति कॉम्तुझे कृतपदा पन्यिन्तराशंकया क्रीडापंकजनाड़ितप्रियतमा देवी प्रसन्नाऽम्तु ते । ४ ।। तद्यैहमपि ते सहकारी भवार्मि ( इति तया मह निष्क्रान्तः ) ਰਿ ਹਿਮ