पृष्ठम्:यतिराजविजयम्.pdf/92

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थोऽङ्कः (नत प्रविशति जनक:) সনক্ষা-নী H; ! মৰ্ম্মণ: স্তৃত্বদ । प्रद्युन्नेन जितो गुहः, प्रतिहतो रामे॥ लंबोदरो हा रुद्रो हरिहुँकृतो यदुभटा गर्जति जित्वा गणान् । बार्ण लूनभुजं हगाय स हरिलैब्धाऽनिरुद्धोऽर्पयन् भिक्षामीश्वर एष दृत्यमरवगायुप्मतीं पातु वः || || अहो ! विशृखल: खलु विप्र्ष्णोः शुभाश्रयलक्ष्ण-मुमुक्षू "ाम्य-दिव्यमंगळविग्रहस्यानुभव: । संविन्मयं सकलतत्वविभूषणास्त्र रूपं स्मरन् परमसाम्यमुपैति विष्णोः । अज्ञानदोषविरहादखिलैश्च भीमैं: ज्ञानादिमंगलगुणैश्च भवत्यभेदी ॥ २ ।। (पुरोऽवलोक्य ) सन्यासिनी समायाति कैषा काषायधारिणीं । विरतिरथ निर्देन्द्र। किं वो शन्तिः शरीरिणी ॥ ३ ॥ ( निर्वण्यै ) अाः ज्ञातं, विप्णुभक्ता भगवती गीतैश्च । ( ततः प्रविशति गीता ) गीता-- अहो! मुमुक्षन प्रति भग्वदौदर्यम् ! कर्मज्ञानादियोर्गेराश्रितानेतान् यदात्मसमान पश्यति । जन -- तावदेनामुपसंगृह्णामि, ( ब्रह्मवादिनीमुपसृत्य ) भगवति! नमस्ते । यदु*|-l०