पृष्ठम्:यतिराजविजयम्.pdf/91

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयेiऽङ्ग. ?"や यद्यप्येवमर्य यतीश्वरकथागन्धेन मन्दीभवद् गर्वो दुर्विषहेण याति लिये १त्रा ५ विवासिनः । 26 । राज! ~~ ( महर्षम् } सप्रति समाश्वस्तोऽस्मि । यामु – देव ! वेतालिकयोः प्रमादः कार्यैः । DDSS DuuDuSDDDDB D DgDDDSDK SDgg S वैता ~-( सहर्षम ) भृत्यजनसर्वम्वमेधं खलु म्वामी ! ( ‘मंतादवलोक्य ) पश्यं, 'प्राच्यालेग्यतुलां प्रगति भुवने म्यूछे तमक-दलैं: दृश्यन्ते प्रतिकर्मभिश्व युटर्शी दहान्त'भ्था ईव । दीप्यन्ते गृहदीपकाभ्र। विमला धीवन्महयोगिनार्भ Hन्ध्यापतिभिर्य तनोति मुकुलन्य जांजलिः। पद्मिनी । २७ ॥ राजा--(समन्तीदम्धकारं पश्यन, साश्वग्रेम् ) येन म्पष्ट्रमदृष्टिगेंचरतथा संतISतिरित ज{1 श्रियेति प्रतिभाति मीलिनमर्थोभेदप्रपंचेंद: {म् ! अन्तान्ध्रन् भृशमन्धकार *उभयमज्ञानपारंपरीं अद्वैतस्य 'पता, गुरुः, किमथवा, किं वा तदेव स्वयम् || २८|| तस्मादस्माकमपि नियमकालेऽतिक्राम्यति । (इति निष्कान्तास्सर्थ ) इति श्रीं घटिक|शतश्रीमद्वरदाचार्यांवरचिते वेद!--- विलासlपरनम्नि ' यतिराजविजयनाटक " वै-१ालिकप्रवेशो नाम्। तृतीयोऽङ्कः । } · प्रायः पत्रतुलां प्र प्रात्तिं --'{#० 2。さ喜卒l a,