पृष्ठम्:यतिराजविजयम्.pdf/90

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिराजविजयभू-१lटकैभू राजा ५ यामुनमुत्तिष्ठन्तं पश्यन सबहुमानम् ) भगवन् ! क्षणं क्षम्यताम् | कांचीपूर्णवचनें ते निगडीभवतेि ! (विचार्य. वैनालिकवचनानन्तरमात्मानमन्यथाभूले पट्टयामि | यामु - (विहस्य) कथमिव भवानान्यथा भवति ४ राहुगृहीत: शशी किं तथैव तिष्ठति ? राजा -(साश्चर्यम) पंकदिाशु समुद्रुत्य प्रक्षाल्य विमलांशुकैः । प्रमृष्टामेव पश्थामे रले मामद्य निर्मलम् ॥ २५ । यामु - वैतालिकी हस्ते गृहीत्वा) वत्सौ! युवाभ्यामावेदितः खळु गमानुजमति नीतिविभावविस्तारः ? राजा- - कः सन्देहः ? प्रतिविम्बमेव हि प्रमाणम् ‘बम्बसैौन्दर्यस्य ? भगवन्न ! कावेतौ रामलक्ष्मणाविष्व विद्याकौशलेन गुरुं प्रकाशयतः? यामु --वत्सो ! प्रणमहें ब्रह्मविदं राजनम् । रंग - वाधूलोऽहं दाशरथिरभिवादये । प्रिh - वात्स्योऽहं युदर्शनं वरदविष्णुरभिवादये | राजा--( सप्रणयकौतुकम 1 किं तावेती, याभ्यां विना 'तु यतीन्द्रसन्यासः--इति किंवदन्ती ? यामु अथकम् । राजा -वल्सौं ! यतिराजप्रसादभूमी भूयास्तम्। ( विचिन्य) सामर्ष इव मन्त्री गत इति पर्याकुलेऽस्मि । थामु -देव ! न तथा भेतव्यम् ।

किं सर्प गरुडम्य पक्ष' पतनक्रीडाभिघातक्षम:' किं कण्टीरवकण्ठगर्जितमपि श्रोतुं समर्थ: करी । l. بہاس۔ 2. पक्षपवनक्रीडामेिधांत -पा० 3. क्रीडाभि तक्षम;~० 路