पृष्ठम्:यतिराजविजयम्.pdf/89

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयेऽङ्कः * 3 माया - ( सामर्षम् ) राजन ! वैतालिकाभ्याम्लं कोक्तिविप्रलब्धः, किमस्तान् भिक्षन् परभावयसि ? प्रिय - सर्वपंचालींकवादिन् ? किं ते सत्यमपि किंचिद्वचनमस्त ? माया -(स्वगतम ) "सकलराजकुलगीछीसंनारचतुरयरनयोः उपच्छन्दनमन्नरेण न किंचिदुतरं पश्यमि || (प्रकाश;) वत्सैौं ! युवयेो: पट्वतिशयेन प्रीतोऽस्मि । युवां बालकी वैनलिकी सर्वरुपलालनीय वेव। युष्म्टूगे'तु रामानुजम्योतरं अहं दास्यामि । प्रिय - ( सामर्षम्) भथि स्थितेऽपि किमाचार्येभालेसि ? न हि कण्टकः पादुकामभिन्दन् 'पादनलमुद्धिग्वति । रंग - (स्मिर्त कृत् वा) वयस्य ! किमनेन परिश्रान्तेन । न हि कधिदात्तेन्थि पुष्पमवतंसयति ?

नेपथ्ये) सुस्मानयुक्तसुवेिनखिलजीवलोक'

शान्तIतपश्वरमभिक्षुभरीक्षणीयः । प्रक्षीणधूमपटल परिणामरम्यो भद्राय ते भवतु वारश्चिमांशः || २४ || राजा-(सबहुमानप अमात्यान् पश्यन्) प्रत्यासीदति भवेa|मनुgनवलेति वैतालिकगीतिरसाननुस्मारयति : तन्महामात्य पुरस्कृत्य गन्तव्यम् । किंच, वन्दिनः स्तुक्न्तु नन्दन्तु वाः राजकुलवासेिiभ: विशेषनो वीतरागैर्भवदृशैने तद्वचर्न प्रमाणीकरणीयम् । मन्त्री-महाराजेनापि तथैव मन्तव्यम् । (इति भास्करय दवाभ्यां मह सामर्प निष्क्रान्तः }

.. ऋलप्रपञ्च-०