पृष्ठम्:यतिराजविजयम्.pdf/88

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

%2. यतिराजविजयग्:-नाटकम सिद्धौ किमन्यदेकांक्षति ? तदुकक्षायां १ त् दृश्यतया ब्रह्म मिथ्यैव स्यात् { विहम्य ) 'तच्च ब्रह्मं न संवेद्ये संवेद्यमनृतं जडम् | इति त्वत्कृतसीतायां त्वमेव परिमुह्यसि {! २१ ।। किंच तंत्त्वमुच्य•iाम् कीदृशी ते मुक्तिः ? भ'श्' - कस्मिन् किं स्यात् ? प्रिय Samskritabharatibot (सम्भाषणम्) १०:४४, १३ सितम्बर २०१६ (UTC) न साध्य' ब्रह्म चेन्मुक्तिः, तदन्या चेन्मृषैव सा । मुक्त शून्यस्य वेद"न्नसंपदम्ते कपे: स्रज: । 22 !! माया - - ( स॰४ज्ञमधोमुखस्तिष्ठति ) राजा-(सहर्षम ; सत्यमाह प्रियरंग; । माया - ( म्६गतम् ) सर्वात्मना अहमनेन दुरात्मना वेचितोऽस्मि । रंगप्रिय -- (सहर्पम, भुज माफीष्ट्य गजैन वल्गतेि) भास्करराद्वौ - १ हर्पविस्मयागते हाममन्तर्निरुध्य) DD DDSDD uDuS SSLSDDDDgODD SS DDDD DDDD DDD S कदाचिद्रिरमसि ! तृणीकृतबृहम्पत्तिस्त्रिभुवनैकवैतंडिकः परान् गणयन्त्ययं प्र्णदत्तोऽपि भेकान्निव । मदद्ररदमस्तकस्थलविपाटनकोडन प्रहृयदुरुकेसरप्रसरभासुर: केसरी । 23 । fप्रय --- मुद्रितमुग्वस्तिष्ठन् कर्थिकारं गणयतु { गाजा--भर्द्र ! महायत्यतिक्रमंी न कार्यः । प्रिय Samskritabharatibot (सम्भाषणम्) १०:४४, १३ सितम्बर २०१६ (UTC) देव ! भिक्षुकैरस्माभिरल्पायत्यतिक्रमोऽपि न क्रियते । i. Ra? - Чte