पृष्ठम्:यतिराजविजयम्.pdf/87

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽङ्गः प्रिय - न हि न हि : सर्वेऽपि जनन्ति । यज्ञ५वीनत्यगी काकों वा. हंसी वा' प्रिय भवत: नाहमिदानीमेनन कथयामि । विचिन्त्य ) हुम् । किं श' रीरक्सूत्रपरित्यागमपि ’ याज्ञात ! श्रीवेद्रुमैळ्ळेि अद्रै--साम्राज्यानुभावयना मया वं’ र्थे तत्परित्याग: कृतः / तद्भच्छ : गायतॊ बालकस्य ते किं ब्रह्मविद्याप्रसंगेन ? यथlजाती भवनहं न जानामि : अथथlजातवें वृहि : किं संगीतविद्या बाल्य च ब्रह्मविद्यां विरुणद्धि { , विहस्य , ५हदनारद परित्यजसि किं ब्रह्मवद्रोटीपु { शकनारद वृतान्नः किं ते बधिरवलकी । नैी हि ब्रह्मविदाचार्यों तत्र किं प्रतिपद्यसे । १८ ॥ र ! वृथा पण्डितेमन्य ! पृश्य : [ेतमात्मान+}|नन्दमये लेकानिमान् पृमान् । उपसंक्रग्थं कामान्नां कामश्वप्यनुपचरन् ।। १०. | एतत्साम तथा गायन्नास्त इत्यामवप्रिया | । नार्षीनां न श्रुता किं वा मायावाद ! त्वया श्रुतिः ॥ २० || संप्रति ततिgतुः; ग:नटुसुभंकल्पमद्वैतमिति किंचिदंगीकृष्य, नदेव सत्यम्, नस्परिपंथिरुप ब्रहसूल क्लोर्प, तदर्थभूर्त ब्रह्मणः सकलचिदचित्प्रपंचकारणत्वं, तदनुगुणानन्तकल्याणगुणमंक्षीदानादिकं च मिथ्येति वृवता भवना तत्परेित्यागः कथं न कृता: ? तथापि, ब्रह्मसूत्रस्वीकारम्तु वैदिकञ्ज-श्वश्चनायः तत्त्वनिरू५णे वेदमैौळेद्वैतविषयानुभवोऽपि प्रतारणमन्तरेण न किंचित्सिद्धयति । ( मन्दमन्दमुपमृल्’ 'मायावॉंदन ! सभ्यस्मिँनिवहसार्वभौम ! त्वमेव मे मस्तके हस्ते निधाय सत्यं ब्रूहि ! म्वानुभवसिद्धे म्वयं ज्योतिरद्वैतमात्म

  • . हंसो वा परम में-पी० 1. संस्थछादिन् -पा०