पृष्ठम्:यतिराजविजयम्.pdf/86

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

名 s यतिराजविजयमू-नाटकमू यमु --- (सानन्द) महानयमभ्युदय: ; विचिन्य } ब्रह्माण्डेषु परिस्फुटसु युगपद्द्रह्मायुरन्ते पुनः सर्वेषु प्रतिमञ्चरत्यृं चिदचित्तत्त्वेषु नृत्यत्कृपः | यस्त्वां रक्षितवान् यथापुरलसद्वर्णानुपूर्वीमयं स 'त्वां संप्रति पीडयमानमितैरेः विष्णुः कथं मृष्यति / || १५ || माया- । भास्कर यादवाभ्यां सह ससंभ्रमं ममुत्थाय, ससंरंभम ) देव! वैता लिकालीकवचनेन सम्यग्वग्रलब्धोऽसि । विदग्धवेश्यशैलूेपाषण्डविष्टवन्दिभिः | विप्रलब्धं विनश्यन्ति राजान इति नः श्रु3म् ।। १६ ॥ टुदानों व विरम्यनां, यावन विषमुन्मस्तकीभवति । भास्क- { यादवमङ्कल्या निर्देिशन ) अयभहें च द्रवावां भवतों बहिरङ्गमेव ; किमन्तरङ्गभूतैोऽप्यर्थे वहिरङ्गतां नीयते देवेन ? यादि - ( भास्करं प्रति जनांनिकम् ) भवत्वस्य दुरात्मनो गर्विक्षतिः । मन्त्री--(सक्रोधम् यमुनं पश्यन ) भो! रावणसन्यामैिन् ! भवन्मन्त्रमायामृगतृष्णि काम्भसि निमग्ऽथं स्वामी, राम इव कां गतिं यस्यति ? प्रियरंग: - राम इव रामनुजवलेन स्वामी न कांचन दुर्गनि यस्यति : किन्तु, सर्वत्र विजर्यं भवत्येव । ‘वन्तु महानुभावमधिक्षिपन् सर्वा दुर्गतिं गमिष्ट्थसि } ( विहस्य } ब्रह्मसूलपरित्यागी भतो नान्य इति बुक्न् । वे तु रावण संन्यासी मार्थकशरणी 'भवन् | १७ || CDS DDDGSS DDDS DDDBDDBuDu S DDDD DDDD S DDD DDDS हंसस्य में यज्ञोपवीतत्यागमवगच्छसि ? 1。甜一门。 2. भव-प्र{८