पृष्ठम्:यतिराजविजयम्.pdf/85

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयेऽङ्कः 3. (नेपथ्ये) जय जय, महाराज ! जगत्यप्रतिहतशासनो विजयम्व । कीर्तिं ते भृगुनारदपभृतयो गायन्ति मञ्जुकण द्रोणरञ्जितर्गीतयः श्रुतिसृग्वं विद्यार्थैरैः सेवितl: । मन्दार्दुमवाटिकासुभगयों र्मन्दाकिनीकृलयोः मध्ये मन्दरगन्धमादन 'तटारण्यानि पृण्याधिका: ॥ ८ ॥ अपेिच, पचार्थीपदवीं प्रविश्य विहरन्यग्लोनधीरध यत् पश्यत्यामिनि च प्रतीचि परमें ज्योतिर्जगत्कारणम्। तत्साम्यं च निरंजनो भजति यन्मर्त्यो महानन्दभाक तत्सर्वै कथयन्ति देव ! कवयस्वापादसेवाफलम् ॥ २. | राजा-(निशम्य, सपरितोपं } कावेनौ मधुरक0टी मम हृदयमनुस्पृशन्नै परमाथै गायत: ? (विचिन्य चिरविस्मृतमपि मदीयमर्थतत्वसंमहर्मिदानीमनुसरेितोऽसि । माया-(विचिन्त्य ) महाराज ! सर्व मिथ्येति जननपि, पृथग्ननरप्यनादरणीये वैनाळिकवचसेि यथार्थबुद्धिः किं मुह्यसि ।।’ राजा-महामात्य, किं न जानासि नूतनं सर्व कौतुकमुत्पादयन्येव ! माया- विचिन्य सापूर्य) देव! कौतुक चेत्र , कंचुकिन याज्ञापय । राजा (कञ्चुकिने पश्यति) कञ्चुकी यथाज्ञापयति देवः || ( इति निष्क्रम्य द्वैतालिकाभ्यां सह प्रत्रिशाति ) वैतालिकौ-- ( पुरोऽवलोक्य सानन्दम् ) 1. सुरभथीं -पा० ४. महारण्थानि -१० }. महानन्दवान्-पा,