पृष्ठम्:यतिराजविजयम्.pdf/84

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

3 ; यतिराजविजयम्-नाटकमू माया-(स्वगतम्) भृत्यनिर्विशेषा अप्प्येते मध्येवं युगपदकॉंडे वैरमाचरन्ति भवनु : सद्य एव राजकुलान्निरस्यामि | राजा (विचिन्त्य सखेदे, स्वगतम् ; सर्वेऽप्येते नीतिविदोऽपि नित्ये वस्तुनि मुह्यन्ति : मिर्थो वैरभाष्याचरन्ति ; यामुनातु नीतिनिपुणोऽपि, नितान्ते निम्पृहतया, नात्यन्तमुद्योगमाचरति । (विचार्य सनिर्वेदम्) राज्ञीं मन्त्रकुलस्य तस्य च मिथो यत्रैकताना मतिः नद्राष्ट्रं सुखमेव तिष्ठति मिथस्तेषां विरॊधे सति । नश्यत्येतदशेषमप्यहिभयं तद्वर्ततेऽस्मासु तत् किं भावीति न वेद्मि नीतिनिपुणो मन्त्रीं न कश्चित्परः ।। ७ ।। भवतु: पश्याम: || ( इति सर्वानवलोकयति ) सर्व - (यामुनवजैमधोमुखा भवन्ति) राजा--(स्मिर्त कृत्वा, मायावादमवलोक्य) महामन्त्राश्वर ! किमर्थमासनमन्वे নিলু ? माया-देवा! सुखावस्थानाय । राजा-युज्यते । (भास्करमुग्र्व पश्यति') भास्क--देव ! यतिलिङ्गानि ननिदुर स्थातुमर्हन्ति । राजा -(विहस्य. यादवमवलोकयति) याद --देव! सर्व ते विदितमेव। कvड़यने करप्रक्षालन।ाय कमण्डलुरानीतः। राजा -(विहस्य, यामुनमुखें पश्यति) यामु-देव! प्रसीद ; सापराधेपु खळु क्षमा जीवति ? राजा-(विमृष्ट्राँस्तिष्ट्रप्ति) 1. पश्यति ) महाधीमन, किमिह त्रिदण्डमानीनम-पा',