पृष्ठम्:यतिराजविजयम्.pdf/9

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2 तत्त्वप्रबोधकं नाटकमिदं धर्मप्रबोधनस्य परां कोटिमाटीकत इति, यथावस्थितं अतिरोहितं च तत्त्वमिदम् । आध्यात्मिकनाटकनि (Allegorical Plays) भारतीयनाटकप्रक्रिया चेयमन्तादिनिधना, ऋग्वेदीय - यमयमीसंवादमारभ्य प्रवर्तते । एवमियमाध्यामिकनाटकप्रक्रियापि समुल्लसति भृशमनादिसिद्धतयैव । जन्तुषु, पुरुषस्य स्वभावगुणादिषु च मनुष्यत्वमारोप्य तानि वस्तूनि पात्रीकृत्य ग्रथितानि नाटकानि - आध्यामिकनाटकानि । एतेष अङ्लभाषायाँ (A]legorical Plays) इति व्यव.ारः । तानीमानि नाटकानि वेदकालमारभ्यैव प्रसिद्धानि वर्तन्ते । वाद्ययन: - प्राण - इन्द्रियादीनां सम्भाषण - विवादादिकं वेदे समुपवर्यते । } -- “ अठं भट्कारं वाक्यं मनश्चायेिताम् । अहं देवेभ्यो हव्यं वहामीति वागब्रवीत्, अहं देवेभ्य इति मनः । तैौ प्रजापतिं प्रक्षमैतागम् । सोऽब्रवीत्। प्रजापतिर्दृीरेव त्वं मनसोऽसि | यद्धि मनसा ध्यायति, तद्वाचां वदति, तद्भटः तुभ्यम् । न वाचा जुहुवक्रियब्रवीत् । तस्मान्मनसा प्रजापतये जुह्रति " इनि कृष्णयजुर्वेदे (११-५-११४) बृहदारण्यकोपनिषदि च इष्यं कथा समुपवण्र्यते ‘ ते हेमे प्राणा अहंथ्रेयसे विवदमाना ब्रह्म जमुः । तद्धीचु, को नो वसिष्ठ इति। तद्धोवाच । यस्मिन् व उत्क्रान्त इर्द शरीरं पापीयो मन्यते, स वो वसिष्ठ इतेि । ७ ।। वाग्धोचक्राम, सा संवत्सरं प्रोप्यागल्यवाच । कथमशकत मद्यते जीवितुमिति। ते होचुः यथाकल., अक्दन्तो वाचा, प्राणन्तः प्राणेन, पश्यन्तश्चक्षुषा, शृण्वन्तः श्रोत्रेण, विद्वांसी मनसा, प्रजायमाना रेतसैवमजीविप्मेति । प्रविवेश ह वाकू ॥ ८ ॥ चक्षुर्होच्चुक्राम, तत्संवत्सरं प्रोप्यागत्योवाच । कथमशकत मदृते जीवितुमिति । ते होचुर्यथान्धाः। अपश्यन्तश्चक्षुषा, प्राणन्तः प्राणेन, कदन्तो वाचा, शृण्वन्तः श्रोत्रेण,