पृष्ठम्:यतिराजविजयम्.pdf/81

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽङ्कः 3 माया-- ( स्वगतम ! द्वयॊरपि दाक्षिण्यमात्रमेव || देवाय प्रणयबहुमानवित्रंभास्तु मय्येव । राजाः- (समन्ताद वलोक्य ? संन्यस्तभारः सचिवेषु क्रो वो महीपतिर्मन्त्रमहत्तरेषु । निरस्तनि:शेषरिपुष्प्रसंग सुखेन भुके विषयं स्वकीयम् ॥ २ ॥ (यामुनमुखभवलोक्य) कथ्यतामार्थ ! कधिदति चेदेत्रविधी राजा। यामु देव ! न शक्यते नास्तीति निर्वक्तुम् ! किंतु, देवं प्रति न कश्चित् | سسس-: &H9]|f राजन ! सप्त महनि सन्नि भुवनन्येष्वेव किंचिन्मही सम्राजोऽपि तदेकदेशपतयः पूर्वे च पूर्वादयः । तादृग्लोकपर:सहस्रभरितब्रह्माण्डकोश्च धृताम् मृर्ध्ना शासनमेव यस्य स भवान्वर्ण्येन किं तैम्समः || ३ || किंच, प्रत्येकं नियतम्वकीयविषयाः प्रत्यक्षमुळ्य नृपाः। त्वन्मित्राणि निशानतर्कदलितप्रत्यर्थिधीसंपदः । मत्र्यानन्दशन्तोत्तरोत्तर'घनानन्दामृतैकार्णवें त्वं च ब्रह्म महाविभूत्यनुभवं स्तुष्टंऽसि पुष्टोऽसि च || ४ ।। माया-(सासूर्य पश्यन, आत्मगतम । जाल्मोऽयमलोकागेपेण महाराजमान्मसत्क्र्त प्रभवति । निखिलप्रपंचनिर्पधरूपपरब्रह्माभिमुखीकृतस्य वेदमौले: तदितरसकलप्रपंचमाधकें प्रत्यक्षादिक प्रतिपक्षकोटिनिविष्टमित्येतदपि न जानाति ! r. --ལ་ཡ་ལན་ تم * याद - महाराजे प्रति सवैभपि युज्यते । राजा-(मायावादमुखें सस्मितम अवलोकयात ) !. महानन्दःमृ' कर्णवम्-पा,