पृष्ठम्:यतिराजविजयम्.pdf/80

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

o यतिराजविजयमृ-नाटकमू सन्तायम्फुटितोज्झितस्तनतटैस्संछादित मैौतिकै: भस्मीभूतनवप्रकाशाशयनं पर्याकुलरंगकैः । निश्वासग्लपितप्रसूनकलिकानिर्वि0णभृगीकुल तस्यास्तापमनक्षरं कथयते तन्या लतामण्डपम् ।। १ ! सद्वि -(सखेदम ) मदभिन्नायास्तम्यास्तापो मद्रङ्गेरेव निर्वापणीय । तथापि, परतन्त्राऽह किं करोमेिं ? गीता-तर्हि गग्यताम्; अहमपि तत्तापचिकित्सायै कमलिनी - पलाश · कपूर - हरिश्चन्दन · किसलयादिकमादातुं गच्छामि ।। (इति निष्क्रान्ते) { इति प्रवेशाकः } (ततः प्रविशति यामुनकरावलंबी यादवभास्कराभ्यां अनुगम्यमानो मायावाददर्शितमार्गों वेदमौलेि:) माया - ठ्ठत इतो देवः । पादपद्माभ्यां पद्मरागसोपानपदवीं परिष्करोतु । भास्कर: - (सरभसमुपगम्य, कराभ्यामुपमार्जयन ) इर्द भद्रासनम् । यादव -देव ! विजयम्व ! भद्रमस्तु भुवनस्य ! भद्रासनमारुह्यताम् | राजा--(यामुनमुवमवलोकयति । यामुन -देव ! तथा कियतां लोकाभ्युदयाय । राज-( उपविश्य, समन्तादवलोकयन) सर्वेऽपि यथास्थानमुपविशन्तु । मन्विण: - यदlज्ञापयति देव: } (इति सर्व यथास्थानमुपविशति ) राजा-“ यामुनमुखमवलोक्य, कराग्रेण दईयन ) इदमासर्ने विवक्तमध्यस्यतामू। यामु -- ( सविनयं उपविंशति) भास्क -(स्वगतम ) सवहुमार्ने प्रणयरसंवर्पिणी देवस्य दृष्टिर्मय्येव निपतति । श्यादि - ( रवगतम् ? धन्योऽस्मि। 'देधप्रसादेन; यदसौ मामेव सस्मितमवलोकयति । } म्याग्रिमादैन -ा,