पृष्ठम्:यतिराजविजयम्.pdf/79

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाऽङ्कः { ततः प्रविष्ठातेि चामरहम्' सद्विद्या. तिा च | गीता-- भद्रे ! गज कुलादापतन्नी रानकुलवृतांत ब्रूहि। सद्विद्या-सर्वदा राजपाश्चैवर्तनी सर्वमहें जानामि । पूर्वद्युम्Hदृहमहिनी राजा एवं चिन्तितवान् : यथा किल.-** *मातुं जन्य मति - नाति - प्रतिभा - सत्त्व - समुत्साहसंपदः समीक्ष् 4. तमेव महामन्विपदे निवेदयामि । मायावादभ्तु प्रमाणपुरुषसंपादितं मदैश्वर्थमशेषं मिथ्येति ब्रुवता 'नाशयतीति प्रतिभाति । तेन तद्रिज्ञाथ मायावादन भाम्कर यादवसहितन राजकुले निरुद्धप्रवेशी रामानृजः सामर्षाभ्यां शिप्याभ्यां सह कृतप्रतिज्ञ: कांचीपुरीं गतवान ! सेनापिनिः सदृहश्च तेन राजकुलान्निरस्तो गतस्सामर्षं एव न ज्ञायते कः वर्तत इति ! गीत!--(सभयम् ) हन्त ! मन्त्रिणाऽधुना किं भविध्यति सट्टि -देवी संप्रतेि कर्थ निष्ठति ? DDDS DDDD DDDDuB DDBS DDD DDD BDDD DDDDDDD DDDD S न ह्यसदृशमपलीकरuादभ्यधिक दुग्वे नारीणाम् । तथापि, सर्वमहा DDDDD SDDDDD DDDDDgDDY DDDDD DDD नारायणमाराधयति ! DDSS DDDSS DDDDD DDB DDD S DDDTBBDDDSK DDDD DDD मन्त्रिणस्सर्वे सवैदा राजाने सेवन्ने ! नदहमपि गच्छामि । मायाशीलेऽपि हामन्त्रा सवस्वपि विद्यासु मामेव सवहुमान पश्यति । गीता-(सखेदम) एवमप्रियकारिणaप राज्ञि निकोंम रागिणी देवी नितान्त परितप्यते । तें परितापमह ' मेव ' मिनि निर्वतु न शक्रोमि । किन्त : ! अशेषं नाति ~~पi०