पृष्ठम्:यतिराजविजयम्.pdf/78

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिराजविजयमू-नाटकम् R ど परिणामपाटलमर्दै फलमिव रविबिम्बमम्बररमालात् । पतति जलधौ मनुष्यै: प्राञ्जलिभिः प्रार्थ्यमानमिव || २८ || यति ~ ( दृष्ट्रा सत्वरमुत्थाय ) असिीदत्यनुष्ठानवेळ ( इति निष्क्रान्तः) सुनी-- क्षणं स्थित्वा, राजहृदयं विज्ञाय गच्छामि । राजा- (दीर्घ निश्धस्य) बलानिगृह्यमणिमपि चेतः प्रेयसीमनुष्धावर्ति, परिवादाच भीतोऽस्मि ; तत्किकरोमेि ? नष्टरुचिरद्य रागी नलिनीविरहेण विह्नले भाभ्वान । पतति गरुदशुकोऽयं पश्चिमसंध्याप्रवाळशयायाम् । 2९ । मत्ताफ्स्य तु प्रतीकारं न पश्यामि । (इति निष्क्रान्त, ) सुनी - एवमप्यस्य मिथ्यादृष्टिमञ्जहतो राज्ञम्सूर्योदयेऽप्यन्धकारो न श्?श्यति ! (इति निष्क्रान्ता ) इति श्रीवत्सकुलतिलक श्रीसुदर्शनाचार्यतनूभवघटेिकाशतश्रीमद्वरदाचार्यकृतै वेदान्तविलासापरनाम्नि * यतिराजविजये द्वितीयोऽङ्कः