पृष्ठम्:यतिराजविजयम्.pdf/77

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयोऽइ: ス○ राजा - (विमृश्य) सनुतापं एवंभूतस्य में किमस्ति प्रायश्चितम् । सुनीतिः--(स्वगतम् ) भगवद्भक्तिरूपायाः सुभतेः पादवन्दनमेव प्रायश्चित्तम् | यति - (विहस्य अस्ति चेन : देवी सुमतिरेव जानाति । राजा ( विचिन्त्य ) ततु न संभाव्यम् : छायासंबंधमपि न महन्ते हि योषित: { यति --- नाहमत्यन्त राजकुले परिचयवानस्मि : तथाऽपि ब्रवीमि : सुनीतिरत्र प्रभवनि । राजा-- सा च मन्त्रिविद्वेषाद्राजकुले न प्रकाश तिष्ठति | यति - देव! सुनीतिरहित राज्ये न चिरं तिष्ठति । राजा - किं करोमि ४ मन्त्रिमते स्थातव्यमेव । सुनीनिमनुपालयन्ती सुमनिश्च राजकुल न गणयति । यति - युमतियुनीतिरहित राज्यमेव न भवति । ( विमृ३य ) मतिनीतिविहीनस्य महतोऽपि विनश्यते । राज्यमित्यत्र दृष्टान्नो रावणस्य महापूरी || २७ || राजा-Samskritabharatibot (सम्भाषणम्) ( विचारयन्नधोमुग्वस्तिष्ठति ) सुनीतिः-मायावादनशवर्तिनो महाराजन्य हृदये यतिराजहितोपदेशोऽपि नागेहति ; न हि महारोगगृहीनाय महौषध रोचते ? यति ~ { सभयम् } राजहृदयमविज्ञाय कथितवानस्मि | राजा- भगवन् ! हितमिव कथितवानग्मि, विश्ले एव हि राज्ञां हितम्य वक्तारः । तद्भवता मदन्तिके म्थातव्यम् ; राजकार्य च किंचिदप्ति | सुनी -(सहर्षम ) तथा सति राजकुले च यथाप्रमाणर्मव स्थाम्यति । यति – यदादिशति देव: ; भगवान् यमुनोऽप्येवमनृशास्तु । राजा-मत्सुहृदेषेोऽपि तथाऽनुजनान्येव || (पश्चांदवलोक्य)