पृष्ठम्:यतिराजविजयम्.pdf/76

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Rä यतिराजविजयमू-नाटकमू राजा- नहि नहि । यति - को पुनरेवे करिष्यति ? राजा - (सलज्जम) भाष्यविलसिन्या विप्रलब्धोऽस्मि'; मन्दस्मितं च वदनं मधुरं च वाक्यं ब्रीडाविलासललितानि च वीक्षितानि । रूपं च तल्लिखितुमप्यतदूरमस्या: तत्सवैमात्मान लिखें स्तरलीभवामि । २५ । यति -- (सभयाश्चर्यम) हन्त! महाराजमप्येषा किभेवें विप्रलब्धवती राजा- किमन्योऽप्यनया विप्रलब्थोऽस्ति : यति - किमेक एव: (इत्यधोंने सभयं विरमति ) राजा- (विहस्य) विलब्धमुच्यतामू, अहँ सक्मप्यस्याश्वरितै श्रातुमिच्छामि । यति - देव ! क्षम्यतां यथादृष्टं निवेदयामि । यदुत, आबालगोपभखिलैरपि बोधहीनै: अन्यैश्च ५क्षिपशुजन्मभिरात्मशुल्कैः भुक्ता चिराय भुवनत्रयपुश्वलीर्थ स्पृष्टः कथं भवति बोधनिधे ! त्वयाऽपि ।। २६ ।। राजा--( सलजमधोमुखस्तिष्ठन ) किमनयISहें तस्वतः वचितlऽसि ? यतिं तद्देव एव निश्8पयतु ; वेतु'तिरवेदितैव । राजा (निरूप्य) सम्यगनया विप्रलब्धोऽस्मि । सुनीति:-( सखेदम ) कुहक जनकुटुम्बिनी डम्भकुलकुम्भदसी कुदृष्टिली ककुट्टनी मिथ्यादृष्टिचण्डाली, चण्डांशुमिव तमम्बिनीं, कथं देवमनवधिकबोधराशिं सुमतिवल्लर्भ म्पृष्टवती {. कुंहक्कुटुम्बिनी -१l.