पृष्ठम्:यतिराजविजयम्.pdf/82

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

3 R यतिराजविजयम-नाटकमू माया-देव ! चट्टक्तयो न तत्त्वपदवीमुपजिम्रन्ति । भास्क-तत्त्वमपि कदाचित् कचिदुपजिम्रति ४

  • M. r.- ***, *M F* - राजा-सवेमप्यस्तु | यमुनोक्तिमै तत्त्वमेव प्रतिभाति । माया - तत् कविरचनाकौशलमेव, यदविद्यमानमपि विद्यमानवप्रतिभाति । यामु -न वयमलीकचाचाटा वन्दिनः। अस्मटुक्तितत्त्वोक्तिरपि, उल्लोकतया चाट्रक्तिवत् मन्दमतीनां परैिस्फुरति । महापुरुषमुश्वात् प्रमाणवन्त्येव वचांसि निस्सरंति । माया ( सासूयं पश्यन) किं भवान प्रमाणवतमिपि जानाति ? यादृ - - ( विहस्य सोल्लुण्ठम् ? भवानेव प्रमाणतत्त्वं जानाति ; यत्तेन सहस्रमेय

प्रपञ्चमप्यपलपसि । माया- (१रोषमवलोक्य, साट्रहासम) प्रपंचमप्यलपसि-इति, किं कम्यगर्भ मुद्भावयसि ? ( समन्तादवलॊक्य यदि धीमन्तः, सर्वे भवन्तः श्रुण्वन्तु मानीत्सिद्धयतु सर्वमेव भुवनं मानं लृ सिद्वद्येत्कुतः ? किं स्वेनैव तथाऽस्तु तर्हि भुवनं मानेऽपि माने यदि ! हान्त! त्यादींवस्थितिर्बरमती मेयं च न म्यादिनेि कासै। तिष्ठतु विश्वमत्र' सकले सत्र्य वृवाणी जड: ।। ५ । याद - (विहस्य ) कुनेऽनवस्था ; तवापि हि स्वत:सिद्धव संवित् । यामु - तथा खछु तत् । तत्त्वं च तस्या:', स्वतम्स्वात्, अर्थक्रियानिंवैहणाद्वा भिद्भयति । राजा-भवतु; जानीमो मतिवैगद्यमीषामू(इति व्याजान्तरेण चामरहस्तया क्षान्या सह सेंल्पन्न श्रवणमभिनयति } . त*विरचनाकौश ‘मेव-पा , . विश्धंमद्य -१० S DDBS DOD DKS DKK DDDYSSLS