पृष्ठम्:यतिराजविजयम्.pdf/74

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ यतिराजविजयमू-नाटकम (विचिन्य सानुतापम ) हा! प्रिये! किं करोमि ? तिर्यगवलोक्थ थान्ती दीनैरपि दीधैपातिभिरपाङ्गैः | मम चिन्तयन्मनस्त्वां पावकलीढमिव परिपत्यन्तः ।। २० {{ अथवा किं मनातापेन ? यदि दानीम् , मुग्धहसिर्त मुर्ख ते मणिमयताटङ्कमण्डितकपोलम् । न जहाति मानस में नष्ट नयनस्य केवले भाग्यम् । २१ ॥ (विमृश्य) यद्वा, संप्रति सकलभाग्यभूमिर्नयेनमेव ; अहमेक एवं खलु छुप्तभाग्योऽस्मि । यतः, तटितमेिव दृष्टनष्टा मम पश्यत एव मार्गमार्ण त्वाम् । यद्यपिश्यति नयने तत्तदपि त्वन्मुखेन्दुराभाति । २२ । ( विचिन्य ) हा करभोरु ! कथमेकपद एव तादृशप्रेमशालिन्यपि निरनु क्रोशाऽसि ? अयि, प्रिये ! मा त्वं प्रयाहि मदिराक्ष ! मया कृतं ते पश्यामि नाल्पमपि दोषमथापि र्कि माम् | काgगनप्रणयकन्दलेिते जहासि का वा गतिर्मम भविष्यति कांक्षतस्वाम् । २३ । ( परितोऽवलोक्य ) प्रियाशोकसागरे निमज्जन् 'यानपात्रभूतं न कंचिदपि पश्यामि । ( ततः प्रविशति इतिहासः ) इतिहासः---मायाविलासिन्या सह विहरन्तं महाराजमनवसरज्ञः कथं पश्यामि ? (पुरोऽवलोक्य) कथमेकाकां तिष्ठति महाराज: ! (मन्दमुपसृत्य } महाराज ! विजयम् क् । 1. मुद्रितकपोलम्-ाl० 2. परिभूतम् •-०