पृष्ठम्:यतिराजविजयम्.pdf/73

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयोऽङ्कः २३ किञ्च, मिथ्रेय!-- हदि तुह वेदमैले किंती मुiळ व कंठग भी । गां अंदीर्ण हुिरं भूसी गंधवगयर्क9!णम् ॥ १७ । अविअ, कंठे हारळआ| कवोळफळ कंपूरपंतावळी धर्मिळे णवमलिआ सुट्रवहूर्वगंसं णिगंछइ । किंती मॅतिअर्णिमळ तृह महामांखेकदिंखगुरो! जोण्हा होदि 'अ भेददंसणसिरीवंतरविंदेसुआ ॥ १८ ॥ [छा ॥ भवति तव वेदमौले कीर्तिर्मुक्तालतेव कण्ठगता । गायन्तीन मधुरं भूषा गंधर्वराजकन्यानाम् । १७ ॥ अपिच, कष्ठे हारलता कपोलफलके कपूरपत्रावळी धमिल्ले नवमालेका श्रुतिवधूवर्गस्य निर्गन्छनि । कीर्तिमौक्तिकनिर्मल तव महामोक्षेकदीक्षागुरो ! ज्योत्स्रा भवति *च भेददर्शनश्रवतूरविन्देषु या ।। १८ | } राजा (सभयोत्कम्पम } { न्वगन ।) हा ! कष्ट आकाशे भरनशापमवधीरयन्ती प्राकृतं ताभ्यसि । नाटकेऽस्मिन्नप्रकृते अपात्रेष्करणमेवैनं । मिथ्या- हो ! हताम्म्यहं भाभ्यहीना' महा जेि रिल्य जामि । ( इति प्रठपन्ती निष्कान्ता ) राजा--(सत्वरमुत्थाय ग्रहीतुमिच्छन } हा ! किं कृतं दैवेन : गृहीनlऽप्यशुके थान्ती न दृष्ट कपि सुन्दरी । न करेऽप्यंशुकं दृष्टं मन्ये मायेयमङ्गना ।। १९ || }. विभेद -ा. 2. विभेददर्शन -पा० 3. भाग्यहीना प्रणानिव महाराजम-पा०