पृष्ठम्:यतिराजविजयम्.pdf/72

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R* यतिराजविजयभ-नाटकम् राजा-अय! विमेवे ब्रह्मवादिन्यपि मायावाददर्शित मे सिद्धान्तरहस्य दर्शयसि । मिश्या-किञ्च, यथा पुष्करफ्लाश आपे न श्लिष्यति । राजाः- (स्वगतम) रागांधस्य समुचितोऽयं मार्ग, न तु नेतुरुदारशीलय; तथापि, संप्रयेवमभिनेतव्यम्' । ( प्रकाशम्) 'तथैत्रेदम्। (इति तस्याः करं गृहत्वा) ब्रह्मवादिनि ! त्वसंगी में ब्रद्मविद्यासमृद्धिमुत्पादयति । मिथ्या-ब्रह्मवादिन! ब्रह्मानन्दानुभूर्ति ते दर्शयामि (इति गाढ़मालिंrति)। राजा- (सपुलकानन्दम) कृझेदार ! 'किमिति प्रवीमि ? अस्यातुं तव पश्यामि न दशाभज्ञातपूर्वामिमां आभोगत्तनमण्डलैंक्यवैदक्षिप्यमाणस्वय। आनन्दमृतH}|रान्तरधुन गाई निमओ भवन् ar आमने न च किंचिदम्यद्रथ वी नानाम्यहं ग्रेथ{{!। १५ ॥ मिथ्य-देव! सकलकलाविदधी; संगीत लम्ये च में कौशले दर्शयामि । तनश्च शालां प्रविशावः । i--; अक्तु (इति सादरं तया सह नाट्यशाल प्रवि३य नाटोन कोश दुरमुवलकीं ददाति | मिथ्या-(सीमावाय, वीणामामृश्य नखांपैरास्फलियति)। - i. % तत्त्वसंत वृक्ती श्रुतिरेव श्रेतकेतुमुद्दिश्य । ts- परजीवयोरभेदं वृक्तस्ते भवति विक्रमपताका ॥ १६ || राजा- ( सहर्षम् ) शृतिगीतिरमृतवर्षे: श्रृतिमानन्दयति ! }. सम्रत्येवं मंतु •• 2. तभेद खल्पिदम-या. 8. किंमन्यद्ववर्म • 4, नखै: -१०