पृष्ठम्:यतिराजविजयम्.pdf/71

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयोऽङ्कः २१ मन्दारपुष्पमकरन्दसपीर्तिलीला मन्दायमानरुषमामवधूं द्विरेफः । पक्षाञ्चलेन परिरभ्य ददाति तप्यै चञ्चूपुटेन स्रसीरुहकेसराणि ॥ १० || राजा-कभीरु ! किमेतदिति न जानामि । म्न्स्मनें मधुमदारुणगण्डभाग तम्र धरं तरललचनमानने ते । नारीनिरीक्षणनिवृतकुतूहले मे चेतो विमेहयति सुन्दरेि ! किं करोमि ? ॥ ५ १ || मिश्या-(साट्टहासं करेण करमाफल्य) संग्रगुपलब्धऽस्म । पुरुषा मयाऽद्य दृष्ट] दिवि भुवि ये सन्ति पुण्यजन्मनः किं तैगृहीतचित्ता देवेनैवास्यनायकौतुकिनी ॥ १२ ॥ तदेवं तत्त्वज्ञोऽपि किमेवं' अकुलयसि ? दृश्यतामेष देवेन भुजी में पुलकोट्रूमैं: । समीकरोति संफुल्लकदम्बूद्रुममञ्जरीम् ॥ १३ ।। राजा-कि करोमि? धर्म प्रति पर्याकुलोऽसि । मिथ्या-विहस्य) वेदश्शास्त्रमिदं जगच्च सकलं मिथ्यैव यत् दृश्यते यत दृश्येतच पुण्य - पाप- नरक - स्वर्गादिशाखेषु च । तत्सर्वं रूळु जीविकैव विदुषस्तत्वं तु तत्केवलम् ब्रह्मेति प्रतिपादयन्नपि मुथा वेदान्त ! किं मुह्यसि ? ॥ १४ ॥ 1. पुण्यकर्माणः-पा० 2, 4 মাদকুড়িগুধি -যto 3. $স্কন্ধাঞ্ছিন: چ;#}}ایسیه