पृष्ठम्:यतिराजविजयम्.pdf/67

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयोऽङ्कः s सौग-किमल शङ्कया? सोऽहूं, अई व स एव ; वेदमौळिपि तेन स्वकीये पथि निपातितो मिथ्याभूतविधिविषयसम्पत्परमार्थतत्त्वविषयमपि विज्ञानमालमेव सविषयं मन्यमानस्तिष्ठति । चार्वा - ( सहर्षम् ) परमार्थतो निर्विषयोऽयमुन्मूलनीय एव ! भवतु, पश्चात् पश्यामः । सभ्प्रति, मायावादमुखेन भवता वेदविचारं प्रति वेदमौळेः विरोधः कार्यः । सौग - सखे ! सर्वमिदमनुष्ठतमेव अवधारय । ( इतेि तेन सह निष्कान्त:) ( इति विष्कम्भः } --مگمح+ (ततः प्रविशति राजा मन्त्री च) RT四引何一 मप्येव राज्यमखिलं विनिवेश्य राजन् ! 'क्लिब्धमेव विहरस्यवधृतकृत्यः । राज्यं मया च हातकण्टकमेतदासीतू किन्तु स्फुरत्यहिभयं मम दुर्निवारम् । २ ।। राजा-किमेकात ? मन्त्री - राजहृदयमजानन कर्थ विज्ञा यामि ? S-- चिकित्सक इवामात्यः प्रियमप्यहितं त्यजेत् । बलादपि हितं कुर्यादितिं नीतिर्महीभृताम् | मन्त्री-~ देव ! भेदप्रसङ्गरहितं तव राज्यमेत भ्राता भिनति बहुधा विहिताभभेद: ! प्रायश्च सोदरत एव भयं नृपाणां दृष्टं च तद्भवतेि वालिनि रावणे च ॥ ३ ॥ 1. आनन्दमात्ररसिकोऽस्यवधूतकृल्यः, मोगेषु रज्यति भवान् भुवनैकवीरः -पा• 3