पृष्ठम्:यतिराजविजयम्.pdf/66

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयोऽङ्कः ( ततः प्रविशति चार्वाकः) भुङ्क्ते वेति च देह एव समहाभूतानि तेष्वेव धीः किण्वादौ मदशक्तिवत् क्रतुफलम् भोक्ता न कोऽपि स्थितः । दन्ध: किं पुनरभ्युति नियमी न कपि जीवेसुखें यावज्जीवति दैवतम् नरपतिः न्यायो बलं केवलम् ॥ १ ॥ एवं सत्यपि लेको मुह्मति ; भक्तु पश्यामः । सौगतस्समागच्छतु। (ततः प्रविशति सौगतः) चार्वा-(सहर्षम ) स्वागर्त प्रियसुहृदे, भाले च । कार्य चिन्यनाम् । केचिदत्र विप्रलभका:, 'वेद' इति धूर्तप्रलपितमवलग्व्य, सुखचारिणी मनुष्यान् कृच्छ्चन्द्रायण-मासोफ्वास-यज्ञादिमहादुःखेषु निपत्य, तत्सर्वस्वमपहरन्ति ! तत्र मायामोहसम्भूतैरस्माभिः, मिथो विरोधे सत्यपि, सम्भूय समुत्थानं कर्तव्यम् ! तत्त्र प्रथमं मित्रभेदः कर्तव्यः । मया च वरयुवतिं - चन्दन - कुसुम-कुंकुम-कपूर मृगमद-मृदुक्सन-भूषण - शयनादिभिः विप्रलब्धा: वेदविचारमन्त्रिणो बहुनियमकृशाः, निरतिशयसुखस्वरूपेषु तेष्वेव स्वर्गबुद्धिं कृत्वा, स्वर्गापवर्गशतमखसर्वेश्वरादिषु निस्पृहतया तत्प्रतिपादकमन्त्रार्थवादरूपे वेदे प्रमाणबुद्धि त्याजिताः । सौग -- साधु, सखे ! साधु । बृहस्पतिमते तिष्ठन् बृहस्पतेरप्यधिकोऽसि | विधि रूपो वेदः किंचिदेव | चार्वा-तत्वनिरूपणे तेषां 'विध्यनुष्ठानमपि केवलम् जीवकैव । किन्तु, वेदौळेि पार्श्ववर्तिनम् मायावादं प्रति शङ्कितोऽस्मि । }, ৱিৱথলুৱানমনি-ঘto