पृष्ठम्:यतिराजविजयम्.pdf/65

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमोऽङ्कः u भैः ~ ( सभयात्कम्पम } भगवन् ! तथा सति धर्मकथैव लुप्येत । { a · ( करेण शिरसि संस्पृश्य } मैवं शांङ्कतोऽभूः । त्वन्निमित्तमेव वेदमपि पुण्डरीकाक्षो रक्षिप्यति । पूर्वमपि, वेदानादाय धातुर्मुखकमलगतान् सोमर्क मागरान्तर्मर्म हुँकारमात्रपशर्मितसकलत्रह्मरुद्रानुभावम् । हत्वा तदन्तसिन्धौ महति मधुरिपुः कच्छवत्पुच्छघतै: तुच्छीकुर्वन्नतुच्छैर्जलनिधिमकरोदुत्सुकौ मत्स्यलीलाम् ।। ४८ ॥ एवमन्यान्यपि भगवतश्वेष्टितानेि भवन्निमित्तान्येव । किञ्च, निशातनिस्त्रिंशकठोरधरैर्विलूय वेदप्रतिकूलमूहैः । महोत्सवी विष्णुपदाश्रितानां मया विधेयी महतां जनानाम्॥ ४९ । (इति धर्मण सह निष्क्रान्त:) इति श्रीवत्सकुलतिलक - श्रीसुदर्शनाचार्यतनुभव-घटिकाशतश्रीमद्वरदाचार्यकृतौ ' वेदान्तविलास' अपरनाग्नि ** यतिराजविजये ?? प्रथमोऽङ्कः ॥