पृष्ठम्:यतिराजविजयम्.pdf/63

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमोऽङ्कः 3 धर्मः---(सभन्तादवलोक्य, सानन्दम् ) वाचा रञ्जयितुं जगत् व्यवसितं वाचंयमैः कोकिलैः मन्दं वाति समीरणोऽपि पुलकोद्वेदानुमेयागमः । निश्शेषच्युतपत्रसञ्चयतया निष्प्राणकल्पं वर्न भूयोऽप्युन्मिषतीव दृष्टिसुलमैः पुष्पप्रवालेोद्भमैः ॥ ४१ ॥ सुखशीतलास्समीराः श्रुतिमधुरा बालकोकिलालापाः । مسدس fبة तरवोऽपि पुष्पसुभगा माधवसमयो'न कस्य बहुमान्यः ॥ ४२ ॥ धर्म- १ स्न्गनभ) विष्णुसमयश्रियमाकाङ्कतो मे यतिराजवचनं मङ्गले सूचयति । ( पुरः पश्यन् , प्रकाशम् ) सर्वङ्कषप्रतापा खल्वियं वैष्णवी वेला, यदिदानीमू , कुदृष्टिभिशिवेलकमूखैश्श्रुतिकट्रतिभिः । तेजसा दुर्निरीक्षोऽयं वैष्णवस्समयोऽभिजित् ॥ ४३ ॥ किंञ्च, छाया मूलमुपैति पान्थदियं श्रान्ताऽऽतपाद् भूरुहाम् मज्जत्यम्भसि भास्करः प्रतिफलन्मध्याह्नतापादिव । आशमात्रमपि कचिन्न मरुनामामूलमुर्ण जलम् मन्ये सम्प्रति मध्यमेन महतो भूतेन सृष्ट जगत् ॥ ४४ ॥ यति -साधु, सम्यगुत्प्रेक्षितम् । विष्णुपदे दीयतां दृष्टिः । मूत्यां मध्यमया कयाऽपि भरितं मूर्छन्मुरद्वेषया तेजस्तत्पदमध्य एव विकिरं स्तीव्राभिरामं करैः । मध्यस्थः परितो निपीतमधुभिर्भास्वानुपास्यस्सुरैः माद्यन्मध्यमवेदगन्धसुभगो मध्येदिनं दीप्यते ॥ ४५ ॥ 1. माधवसमये न कस्य बहुमानः- पis